पृष्ठम्:निपाताव्ययोपसर्गवृत्तिः.pdf/34

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

Ra निपताव्ययोपसर्गतिः परोवरंप रस्परं क्रमे । ३६ । परंचाविरंच = परोवरमनुभवति = परोवरीणः । परंच परतरंश्च । परस्परमनुभवति ॥ परस्परीणः ॥ सम्यक् तत्त्वेष्टयोः ॥ ३७ ॥ तत्वे-सम्यगाह । इष्टे- सम्यकू कृतम् ॥ सकृत् सदैकवारयोः ॥ ३८ ॥ सदार्थ-सकृघुवानी गीर्वाणाः । एकवरे-सकृदंशं निपतति॥ ताजगु जोषग् झडिति तरसा स्राग् द्राङ्मङ्क्ष्वाश्वरं शैध्ये ॥ ३९ ॥ ताजगू (याधि: ) याहि। जोषगू यात । कगिति कुचतटादं नमो मन्मथाय । (?) झडिति घटयति विधिरभिमतमभिमुखीभूतः। तरसोदितास ( जमलेषु? ) स्राक् सरन्त्यभिसारिकाः । द्राग् विद्रुतं कातरैः । मङ्क्षक्षुदपादि परितः पटलैः। आश्वपेहि मम शीघुभाजनात्। 'अरेरे, सर, अजिरं, मृध चाहु । तूर्ण दुर्त क्षिप्रे शीघ्र लघृिति क्रियाविशेषणम्। ऊध्र्वमुपर्युपरिष्टाद्ध्वें ॥ ४० ॥ ऊर्ध प्राणयुक्रमन्ति। नीचैर्गच्छयुरिच दशा। उपरिष्टात् प्रतिष्ठन्ते। उचैरुचे ॥ ४१ ॥ उचैरुचरतु चिरम् ॥ नीचैरवाङधोऽधस्तान्यङ् नीचे ॥ ४२ ॥ नीचैः शंस । अवाङ्मुखः । अधोगङ्गा । अधस्तादद्रेः । न्यकृतः ॥ अवशर्ये नियमे ॥ ४३ ॥ अवश्यं यातारश्चिरतरमुषित्वाऽपि विषयः ॥ साम्यर्धे ॥ ४४ ॥ सामि सम्मीलिताक्षी | 1. मातृमयां आन्ध्रलियां अत्र हखैकरघटितलेखनं विद्यते॥