पृष्ठम्:निपाताव्ययोपसर्गवृत्तिः.pdf/33

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अल्क्यकाण्डम् ૨૧ सत्यद्धा करू सत्रे॥ R& सत्यं मनोरमाः (वामाः ? ) रामाः । अद्भा मनुरस्य विभोः । व्ञरे अनद्धं पुरुष ऋधम्वादी । अङ्गीकारेऽपि सत्यत्वादेव । सत्यमसारः संसारः ॥ मिथ्या मृषा विस्रसाऽनृते ॥ २७ ।। मिथ्यावादी । मृषोद्यम् । विससैतत् ॥ मुधा। वृथा विफले। २८ ॥ मुग्धे मुधा ताम्यसि । वृथा दुग्धोऽनडुन् ॥ হাৱা সান্ধীষ্টি ৷৷ ২ৎ ৷ समिद्धमिद्धा समहो दधासि | अर्वाकू श्राकू पूर्वे ॥ ३० ॥ वर्षात् षोडश (माः ) त् अर्वाक् । प्राग्रामात् ॥ पश्चापश्चाचरममन्वावर्याऽनग्रयोः ॥ ३१ ॥ अावर्ये-पश्चार्षम् । पश्चिमम् । पश्चादन्ताद्रिः । पूर्वमयशः स्फुरति चरममधरः । मुनिं कणादमन्कतः । अनमे-पधायी । अनुचरः ॥ मिथोऽन्योन्यम् ॥ ३२ ।। मिथस्त्वदभाषणलेोळुषं मनः ॥ रहोऽप्रकाशे ॥ ३३ ॥ " रहो संत्रयते । अनव्ययमप्यस्ति ! रहसि भक्ताम् = रहस्यम् | द्वन्द्वं मिथुर्मिथु (ने?) नं (द्वौढ़वर्ये ) ॥ ३४ ॥ द्वन्द्वं मन्त्रयन्ते । मिथुः क्रीडन्ति कामिनः । मिथुनं धावन्ति विद्याधरः ॥ यथायथं कथास्व ॥ ३५ ॥ गतास्सर्वे यथायथम् ॥ 1. राहः संत्रायते इति भवेदिव ॥ 4.