पृष्ठम्:निपाताव्ययोपसर्गवृत्तिः.pdf/32

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

R8 निपताव्ययोपसर्ग अस्तॆ समुत्रा नुत (*) ॥ १६ ॥ अस्तं समयः । समुत्त्रा वास्तव इन्द्रो अस्मे अराधिद्द्वेषः। (?) सुनुत पर्युप॥ -سسسس-- कं ‘ धम्बुसुखानेन्दसु ॥ १७ ॥ मूर्ध्नि-कंजः केशः । अम्बुनि-कंजं पद्मम् । सुखे-विद्यतेस्या कम् । (?) (विद्यतेऽस्य कम् । ? ) * शं सुखे || १८ ॥' शं योरभिस्रवन्तु नः । आपो नः सुखमभिस्रवन्त्क्त्यिर्थः । नमः शंक राय च मयस्कराय च । पुरा भूतविप्रकर्षभविष्यदासत्त्योः ॥ १९ ॥ भूतविप्रकर्षे-पुराऽपि वनम् । पुराणम् । पुरातनः । भविष्यदासतौ 侍 --गच्छ पुरा देवो वर्षति ॥ विहायसाऽऽकाशे ॥ २० ॥ विहायसा रम्यतरं विभाति। रोदसी दिवस्पृथिव्योः ॥ २१ ॥ रोदस्ौ रोदसी ॥ अग्नः सद्यःशीघ्रयोः ॥ २२ ॥ समानेऽह्नि-अग्निः शैचानि कारयेत् । शीघ्रं--अग्निोऽक्गच्छ ॥ निकषा। सामीप्ये ॥ २३ । लङ्कां निकषा ॥ सप्रया मध्येच। २४ ॥ समया ग्रामम् । मध्ये समीपेवेत्यर्थ: ॥ অন্যাসনম; বন্ধ ৷৷ ২৬৭ ৷৷ स्वयं छेतुमसांप्रतम् ॥ 1. ( ) एवं चिह्नितः पाठः सूाधुर्मेवेदिति लिखितः ॥ एतदनन्तरं निन्दायामुदाहरणं देयम् । परंतु मातृघ्रयां नाऽस्ति । 2. मातृकत्रयां सत्ररूपं मूलं नास्ति । उदाहरणे वर्तते । तदनुरोधेन मूलं प्रकल्ष्य लिखितम् ॥