पृष्ठम्:निपाताव्ययोपसर्गवृत्तिः.pdf/31

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

Əötürüldü. २३ जामि भूय आवृत्तौ ॥ ६ ॥ जामयो जामि ज्क्लन्ति । भूयो नैवमिति स्खलकलगिरा संसूच्य दुध ष्टितम् ॥ पुनर्विशेषेच ॥ ७ ॥ आवृतैौ-पुनरुतम् । विशेषे-किं पुनब्राह्मणाः पुण्या भक्ता राजर्षयस्तथा | प्रातः प्रगे ग्राहे प्रत्यूये ॥ ८ ॥ प्रातरुक्तिष्ठति । प्रगे प्रबुद्धः । प्राह्नेतनः ॥ वस्तर्दिष्वह (?) || ९ | कुहस्विहोवा कुह क्स्तरक्नाि । दिवातनम् । अहरहर्नयमानो गामध पुरुषं पशुम् ॥ सार्ये दिनान्ते || १० || सार्यतनी सन्ध्या । ৰীমা নম্বন্ধ:ৰা নারী ৷ ?? ৷ दोषा महान् । (?) नक्तं चरः । उषातनो वायुः | होऽतीते ॥ १२ ॥ असो योऽभवद्घायुः । ह्यस्तनन् ॥ VISI à II IR I श्वो गन्ता ग्रामम् । श्वस्तनम् ॥ परश्चः श्वपरेऽह्नेि ॥ १४ || परश्वो गन्ता । ‘* तृतीयेऽह्नि” इत्यर्थः ॥ संवद्वर्षे ॥ १५ ॥ संक्तृतीये ॥