पृष्ठम्:निपाताव्ययोपसर्गवृत्तिः.pdf/36

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ܥܽ- ܥ̣- ܝ - ܫܰ 総く निपातब्बयोपसर्ग ति: मनामनुशये च ॥ ५५ ॥ अनुशये--मनाङ् न भ्रष्टोऽस्मि । अप्ये--मनागूकादी ॥ शनैर्माने ॥ ५६ ॥ शनैर्यातेि पिपलकः ॥ ' बलात् प्रसह्म बहलै हठे ॥ ५७ ॥ अहो बलात्कारः । प्रसह्यघाती । आर्य! बहलं गृह्णाति । हठात् कण्ठाश्लेषीति हेतैौ ङसिः আাধাবিন্ধৰী ৷ ሂጻሪ ዘ दूरे-आरायातः । अन्तिके-रसं प्रीतां स्थापयेदारात् (?) । प्रायः प्रायेण बाहुल्ये ॥ ५९ ॥ प्रायः प्रत्ययमादत्ते । प्रायेण सामग्र्यविधौ गुणानाम् ॥ युगपदेकपदेप्रबाहुक्का तुल्यकाले ॥ ६० ॥ युगपद् ज्ञानानुत्पत्तिर्मनसो लिङ्गम् । अयमेकपदे तया वियोगः । प्रबाहुग् बहवो गताः । तुल्यकाले, समकालं, तत्कालमेककालमिति क्रियाविशेषणम् । सद्याय तत्क्षणे ॥ ६१ ॥ स्पदे इहत्युपेक्षिती किंहिः । अह्वाय स्रा नियमबम् ॥ उपांश्धप्रकाशे ॥ ६२ ॥ उपांशु स्यांच्छतगुण उपांशुदण्डः ॥ तृष्णीमवाचि ॥ ६३ ॥ तूष्णीमास्ते ॥ जोषं सुखे च ॥ ६४ ॥ सुखे-जोर्ष जितेन्द्रियः । अवाचि-जोक्मुपासहे।