पृष्ठम्:निपाताव्ययोपसर्गवृत्तिः.pdf/25

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

निपातकाण्डम् ફ ૭ ममाहं दर्प ।। ९७ ।। ममकारः । ममता । निर्ममः । अहं विद्यतेऽस्य = अहंयुः । अहंकारः । প্ৰপন্থমন্ত্রসিদ্ধা ৷ अकस्मादतर्किने। ९८ ॥ कस्मादकस्मादुदितः पिशाचः ॥ अञ्जसा मत्येच ।। ९९ ।। सत्ये--- अक्सा व त ठीघ्र यज्वाऽक्सा यज न ब्रमलीकम्। स्थाने युक्त, ΙΙ και ο ο ΙΙ स्थाने यन्निहतः शत्रुः ॥ शुर्भ कल्याणे ॥ १०१ । gig. शुर्भयाः । क् ल्याणवानित्यर्थः कृर्तिं वारणे ॥ १०२ ।। कृत चापलेन । पर्यासं समर्थच। १०३। सामर्थे-- त्वयैव किं न पर्याप्तम्’ । वारणे -- पर्यामं साहसेन ॥ ने मे टार्थ ॥ १०४ । श्रुतं ते राजशार्दल। श्रुतं में भरतर्षभ। विया मयेत्यर्थ: ॥ येन तेन लक्षणहेत्वोः ॥ १०५ ॥ नदीं तेन गतः । गिरेिं येन ययौ । नदीं गिरेिं च लक्ष्यीकृत्येत्यर्थः । हेौ- येन दाता तेन श्लाघ्यः ॥ अन्ततः शासनावयवसंभावनयोः ॥ १०६ ॥ शासनाक्यवे-- ( किंविदधा ? ) अन्ततः प्रजां प्राप्स्यति । संभावनायाम् कान्ततः शतं दस्यति । 3.