पृष्ठम्:निपाताव्ययोपसर्गवृत्तिः.pdf/24

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

& नेिपाताव्ययोपसर्गवृत्तिः नेपैर्नोपैन्वर्थे ॥ ९३ ॥ नोचेद्गर्भभियातु जन्तुवनितानेत्रप्रणालीगलद्वाष्पाम्भः परिपूरतोभयतटा द्रागू वत्स्यैतीरावती । साहसार्द्विरम (ते?)ति, तस्मान्नचेन्मृत्युभावाप्स्य (सि ?) ति॥ उपसर्गप्रतिरूपकाः ॥ ९४ ॥ निपाता इत्येव । अदत्त उपसर्गत्वेच उपसर्गान्तइति तत्वं स्यात ।। (?) यथा (च?) म्र्वंच प्रत्ययसमासौ नस्याताम् । प्रकटः । प्रतराम् । पराकः । परागः । अपाङ्गः । अपसव्यम् । अपहस्त: ! संकटः | संमुखः । संप्रति । अनुकः । अनुकूलम् । अवदत्तः । अवकुठारः । अवटीटः । अवनासिका । निर्मुखः । निष्ठयः । निर्मक्षिकम् ! दुष्कूलः । दुर्भिक्षम् । दुर्यवनम् । विकटः । विशाल: । विशङ्कटः । आकडरः । (*) आलवणम् । नितराम् । निकामम् | निशीतम् । अधिपतिः । अधीनः । अधिल्यका । अधि अस्ति । (१) अपि कुर्यात्। अपि कुशलम् । अकिंचनोऽपीश्वरः । अतिकायम् । अतितराम् । अर्तिं (तैपकम् ?) आच्छादनम् । सुतराम् । सुभगः । सुमद्रः । उत्कटः । उत्कः । उत्तमः । अभितः । अभिकः | अभिमन्युः । प्रतिकूलम् । प्रतिभटः । शाकस्य मात्रा = शाकप्रति । अक्षपरि । परितः । परिमुखम् । उपेन्द्रः । उपत्यका । उपकुम्भम् ॥ विभक्तिप्रतिरूपकाः ॥ ९५ ॥ अधिक्रियन्ते। अग्रे हेर्तौ रात्री वेलायां मात्रायां परस्पराद्याः स्वाथें ॥ ९६ ॥ एते स्वर्थे । अप्राद्यर्थे । विभक्तयर्थस्तु कचिद्विवक्षित्ः । अग्रेसरः । अक्रेक्नम् । हेतौ हृष्यति । रात्रैौ चरः । रात्रौ नृत्तंतु द्रक्ष्यसि । वेलायां चरः । मात्त्रायां भोजकः । परस्परस्य स्पर्धन्ते । अन्योन्यस्य पश्यतः । कुलात्मl कचमेखलेतेि गलते प्राणम्समानग्रहः । अनत्याधान उरसिमनसी, मध्ये पदे निवचनेच, नित्यं हस्ते पाणवुपयमनइति निर्देशादलुकु ।। (यथा पारंमध्ये षष्ठ्यावा?) पारेमध्ये षष्ठ्या वा । मनसिकृत्य । पारं गङ्गायाः = परेङ्गम् ॥