पृष्ठम्:निपाताव्ययोपसर्गवृत्तिः.pdf/23

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

निपातकण्डम् የ'ላ मातावनिषेधानिश्चययोः ॥ ८३ ॥ निषेधे-- मातावद्वद । अनिश्चये- माताक्द्भुङ्क्ष्व । “ माताकद्भोः হলদিঘী নিৰ্মিষ ঘৰে৷ sa कथंचित् कृच्छे ॥ ८४ ।। कथबिदासाद्य महेश्वरस्य दाम्यम् । अथवा यदिवा यद्वा पक्षान्तरे । ८५ । कर्ट कुरु अथवा ग्रामं गच्छ । यदिवा ग्रामं गच्छ । एवं यद्वा ॥ अपिच किंचान्यच्च समुच्चये ।। ८६ ।। विप्रोऽयमपिच विद्वान् । किंच त्वद्रूणवागुराभिरभितः । अन्यच्च श्रूयताम् ॥ ननुच्च क्षेपे ।। ८७ ॥ नित्यः शब्दः । ननुश्च कः शब्दः / म्फ़िोटो वर्णो वा ? ( यश्च ? ) यच्च यत्रानवकूप्त्यमर्ष ( हर्षा ? / गाहांश्चर्येषु ॥ ८८ ॥ नावकल्पयामि नमर्षयामि गहँ आश्वर्य यञ्च (यश्व ?) तत्रभवान् वृक्लं यजयेत् ॥ किंकेिल क्रोधाश्रद्धयेोः ॥ ८९ ॥ नमर्पयामि श्रद्दधे किंकिल शूद्रोऽध्येष्यते ॥ ईही भत्र्सने ॥ ९० ॥ ईही मूर्ख ॥ कदाचिदपूर्वाशङ्कयोः ॥ ९१ ।। अपूर्वे- कदाचिद्भुव उत्पातः । आशहायान्- कदाचित् प्रतः AR अहोनुखलु ( हो !) अश्रर्ये ॥ ९२ ॥ व्यस्तालड्कृतिरप्यहोनुखलु ते तल्लेघितप्रक्रिया, चेत: सूक्तिनितम्विनी, সবান্ধামূৰ্লিৰ কািন ৷