पृष्ठम्:निपाताव्ययोपसर्गवृत्तिः.pdf/21

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

निपातकाण्डम् & इति हेतुप्रकारखम्पममाविशानिषमशब्दशादुर्भावैवर्मोप w8 हेतौ--हन्तीति पलायते । प्रकरे--गैौरश्वे हस्तीति जातिः । स्वरूपे-वृद्धिरित्येव या दृष्टिः । समाौ-अअ इति । विवक्षानियमे--तदस्याऽस्त्यस्मिन्निति मतुप् | इति शब्दात्--' भूमनिन्दाप्रशंसासु नित्ययोगेऽतिशायने । संसनेऽस्तिविवक्षयां भवन्ति मतुबादय' । शब्दप्रादुर्भावे-इति पाणिनि: । पाणिनिशब्द: प्रसिद्ध इत्यर्थः । एवमर्थे--क्रमादमुं नारद इत्यबोधि सः । मतेऽपि । एवमर्थत्वात् । इत्यापिशलेिः । समुचयेऽप्याहुः । गाम्यों वाल्यो भारद्वाज इति । (' दादिवे मुमुचारः । इकॉमंकृिानर्थकात् । दुपकाटनगडायथा मुक्त इत्यर्थः । शिशिरं जीवनाय कम्। शूर्क पूजयम् । एवं सुक नुकं वितकें नहिक निषेधे काटुसरे पिशङ्गला । अनेका पिशङ्गलेल्यर्थ: । आक्लोवै अििमन्धते । अन्यानपि यथास्थानं वक्ष्यामः । ईतिहखलुवे पादपूरणेऽप्याहुः । किमु किमुताहो नहि नखलु यतः । केऽप्येषां वाचका: केऽपि द्योतकाः केऽप्यनर्थकः । संभूय स्वार्थमेवैते प्राहु । यथा इति ह साहु । अरे यस्तुवै वेत्ति शास्त्रार्थम्। नूवा। अर्थान्तरं पर । तद्यथा-किंतु किमुन किंपुन: किमज्ञ विशेषे । किंतु मता SDBLOODD DDSgOBS guD DDBS DD SSDDDDDD प्रन्थपात: संभूत. यात । मातृकान्तराऽलाभाच संवादस्याऽप्यकाशी कऽसभ्यत! उपलब्धमातृकातः यथास्थितमत्रोल्लिखितम् | यथाकथश्चिद्यथामति अभ्यूह्य सपरिष्कारं विनिवशिठेसति अन्थपातसहितो भाग एवं वियेत- 'इतकर्मक्ला अनर्थकाः ! इत्-दुपदादिवेन्मुमुचानः । दुपदात् = निगडाद्यथा मुक इत्यर्थः । कम- शिशिर जीक्नाय कम। ईम-(उदाहरणमपेक्षितमा) क्ला--आल्लाबै अप्रिमिन्धते।।(?) यर्क पूजायाम। (उदाहरणमपेक्षितम) एवं सुकम। नुर्क वितर्क । (उदा . ) नहिक निषेधे ' (उदा . ) काटुसारे | (उदा. ) a ) पिशजला । अनेक पिशङ्गलेल्यर्थः । 'अन्यानपि यथास्थान अश्यामः । ' इस्यादि यथास्थितमेव द्रष्टव्यम् । परंतु अत्रापि सांकर्य परिष्कारासाध्यत्वं च दृश्यत एव । ' केयेवा त्यादिश्लोकः असंपूों वियते। 'नृबा' । इदं किमिति न ज्ञायते | * अर्थान्तरं परे। तयथा ' एतदनन्तर মনস্থান কেৰ ৷ r