पृष्ठम्:निपाताव्ययोपसर्गवृत्तिः.pdf/20

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१२ निपाताव्ययोपसर्गवृत्ति: अमा समीपे च ॥ ६४ ॥ अमा भवत्यमात्यः ] ऐक्ये--सह भूत्वाऽसनममासनम् । सह क्सतश्वन्द्राकवस्यांमावस्या । पुत्रेणाम ॥ आङ् मर्यादाभिविधीषदर्थे ॥ ६५ ॥ मर्यादायामू- आ उदकान्तत् प्रियमनुत्रजेत् । अभिविधौ- आपाटलिपुत्रात् वृष्टो देवः । विना तेनेति मर्यादा ।। सह तेनेत्यभिविधिः । ईषदर्थेऽव्ययम् । अा उष्णम् = ओष्णम् । क्रियायोगे उपसर्गः । अयाति ॥ अा वाक्यस्मृत्योः ॥ ६६ ॥ आ एवं नु मन्यसे । पूर्वै नैवममंस्थाः, अद्यतु मन्यसे इत्यर्थः । निषात एकाजनाङिति प्रगृह्यसंज्ञः | स्मृतौ---अा एवं किल तत् | समुच्चयेऽप्याहुः । देवे भ्यश्च पितृभ्यश्च अा ॥ अाम् प्रतिवाक्ये ॥ ६७ ॥ आम् किं ब्रूथ ? ॥ · अाम परमं बाढं चाङ्गीकारे ॥ ६८ ॥ अाम एषोऽस्मि । परमं तत्त्रावासः । बार्दं प्रीतोऽस्मि । अ|ाम गच्छामि | स्मरणेऽप्यङ्गीकारो मूलम् । अमि चिरस्य स्मृतम् ॥ आः कोपपीडयोः ॥६९॥ कोपे-आः रक्षस्तिष्ठ तिष्ठ । पीडायाम्--अ|ाः कष्टम् ॥ उश्चिदर्थे ॥ ७० ॥ क उ विप्रः क उ वह्निः ॥ उम् स्मृतौ ॥ ७१ ॥ उमेषमेतत् ॥ ऊस्त्रीणां विकारे ॥७२॥ उम् नाहं जाने।