पृष्ठम्:निपाताव्ययोपसर्गवृत्तिः.pdf/19

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ኮቫቑጽሞቅሞgm केिलागोमालीकारुहेितूल्लुण्ठनामु॥ ५९ ॥ आगमे-जधान कंस किल वासुदेवः । अलीके- गोत्रस्खलित किअश्रुत्वा । अरुचौ- एवं किलेह । हेती- नकिल कपिरेक्मुकवान् । अर्यम्- त्वं किल योत्स्यसे ॥ खल निषेधवाक्याल रजिज्ञासानुनयेषु ॥ ६० ॥ निषेधे- खलु कृत्व । निषिद्धे करणमित्यर्थ: । वाक्यालहरे- अर्था खल्वाहुः । जिज्ञासायाम्-- स खल्वधीते वेदम् । स किं वेदं पठतीत्यर्थः । अनुनये-- नखल नखलु मुग्धे साहस कार्यमेवम्। पूरणेऽप्याहुः । अहोनु खलु भोः ॥ नाम प्रकाशालीकामर्शकोघकुत्मासंमावनामायूयॉ.रॅंग्स्टु॥ ६१ ॥ प्रकाशे--- हिमालयी नाम नगाधिराजः । अलीके- दटेथरे रोदिति नाम तन्वी । श्रुमर्श- मया नाम स्पृश्यसे । कोधे- ममsप नाम दशाननस्य परैः परिभवः । कुत्सायाम्-- अास नामायं सवितुरुदयः । संभावनायाम्-- कथं नाम समेष्यसि । स्मृतावपि संभावनयैव सिद्धयति । स नामायं बन्धुः । सासूयीकरे- एवमस्तु नाम । विस्मयेऽप्याहुः । (सोन्धं ? ) सुन्दो नाम पर्वतमारोक्ष्यति ॥ ፵በsãሕ | ጻኝ | इतिह स्माहुरालेयाद्या महर्षयः ॥ पूरणेऽप्याहुः । अङ्ग स्म विद्वन् माणवकमध्प ॥ साकं साधै सर्म सत्ता सह स-रैकयै ॥ ६३॥ पुत्रेण सार्क यति । सार्ध जैर्महान । आता सर्म युध्यते । सत्रा कलत्रैः पीतः । पुत्रेण सह गोमान् । सहैव दशभिः पुतैर्भारं कहति गर्दभीति विषमं तथाभक्ष्यमस्त्येव । अथ श्रवणयोर्र्भो द्विर्जिकैः सजूरिति गतिप्रतिरूपको निपतः ॥