पृष्ठम्:निपाताव्ययोपसर्गवृत्तिः.pdf/18

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

Rc নি" বালথাম্বীকৃত্তি; नु प्रश्नोपमाप्रत्युक्तिवितर्केषु ॥ ५२ ॥ प्रक्ष- को नुवादमीरत्यन्तरिक्षे। उपमायामू- वृक्षस्य नुते पुरुहूतक्याः । प्रत्युक्तौ-- अकार्षीः कटं चैत्र? नु करोमि । वितर्के- अहिर्तुं रज्जुर्नु ॥ किं प्रश्नाक्षेपातिशयेषदर्थेषु ॥ ५३ ॥ प्रश्ने-किं राजाऽयम् ? आक्षेपे-किं त्वमपि ब्राह्मणः । अतिशयेरम्यं किमपि तत । ईषदर्थ- किमपि नास्ति। स्वल्पमपि नास्तीत्यर्थः । सर्वनामाऽप्ययमस्ति । कः सब्रह्मचार्यस्य = किंब्रह्मचारी । कुत्सितो गौः = किंगौः । यो न वहति ।। **किमः क्षेप इति समासान्तत्वाऽभावः । कामप्यभिस्यम् । कुत्सितो नरः == किंनरः | केिमु संभावनाविमर्शयोः ॥ ५४ ॥ संभावनायाम्- शूरोऽर्जुनः किमु ज्ञेप्यत्यरीन् । विमर्शे- किमु गच्छामि किमु तिष्ठामि | कद्धर्ष । ५५ । । कद् रुद्राय प्रचेतसे ॥ अत आतो यत्तद्धेतौ ।। ५६ ॥ विप्रोऽतः पूज्यः । अतस्ते द्यावापृथिव्योर्वीरवदः । कस्मान्नपूज्यसे विद्वन् यत् सभासु प्रगल्भसे । धृष्टोऽसि तत् (करूम ) करवाम ॥ किद्भत्र्सने ॥ ५७ ॥ कित् कितव ॥ पूरणेऽप्याहुः । कित् कैतदुपयुज्यते ॥ इh५ीक्षावक्यालङ्कारेषदर्थेषु ॥ ५८ ॥ उपमायाम्-- चन्द्र इव मुखम् । निदर्शनमुपमैव । क इव दीनं हन्यात्। उत्मेक्षायाम्- लिम्पतीव तमोऽङ्गानि । वाक्यालङ्कारे- कथमिवैतद्भविष्यति ईफ्दर्थ- गैर इव। S.