पृष्ठम्:निपाताव्ययोपसर्गवृत्तिः.pdf/17

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

erverð“ so প্রায় স্থবিপক্ষাঘাত্তৰাষ্ট্ৰন্সিল ৷৷ ৪৭ ৷৷ स्मृतौ-अये रामो दाशरथिः । क्रोधे-अये कोऽयम् । खेदे-अये श्रान्ताः समः । संग्रामे--- अये धक्त धावत ॥ आहो वितर्फे ॥ ४६ ॥ स्वाणुिराहो पुरुषः ॥ उत प्रश्नवाक्यार्थसमुच्चयेषु ।। ४७ ॥ प्राने- उत दण्डः पतिप्यति । वाक्यार्थ-अयि त्रुटयद्वजदन्तः परिणत उत पर्वत भिन्थात् । समुचये- उत भीम उतार्जुनः । चाद्वितकें स्षणुरुत पुरुषः । समुदायोऽपि । उताहो पुरुषः । अहोस्वित् उतस्वित् उताहोस्वित् भवेद्राजानलः परपुरञ्जयः ॥ पूरणेप्याहुः । शुभं कर्म करोम्युत ॥ कूपत् स्रुपत् यूपत् प्रश्नवितर्कप्रर्शसार ॥ ४८ ॥ प्रश्रे - कूपत्। पठते। किं पठतीत्यर्थः । वितकें - स्थाणुः कूपत्। पुरुषः। प्रशंसायाम- कूपढ़ायत । एवं द्वबुदाहायीं ॥ धिक् गर्हायाम् ॥ ४९ ॥ ঘিন্ধ নার্কিনমান ৷ हाधिकू खेदे ॥ ५० ॥ हाधिक् ! किमिदं कृतम्। शोकोऽपि खेद एव॥ DBDDDSS iBKBBSB BDBBDDDS S EES आक्षेपे- ननु किमागतोऽसि । अनुज्ञेच्छायम -- ननु अनुजानहि मम्। प्रक्षे- नन्वध्येष्यसेि। काका किमों लभ्यते । प्रयुकौ-अकार्गी: कई देवदतl गलु करोमेि भोः। वाक्यारमे-नन्कोहस्तावदुच्यते। निधने निन्व गच्छामः ॥ 2 .