पृष्ठम्:निपाताव्ययोपसर्गवृत्तिः.pdf/16

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

6. निपाताव्ययोपसर्गतिः ब्रह्म भूर्भुवः स्वरोम् । तूष्णींभावोऽन्त एव । कद्वदों कुरु । ब्रह्मणि-अव्ययम्-- ओमित्येकाक्षरं ब्रह्म ॥ हही हे हैहये हरे भी आहाने ॥ ३८ ॥ हंही भीम। हे चैत्र। है (वाड़ले?) हये जाये मनसा तिष्ठ घोरे। हरे साहसिन्। भो भो भार्गव (गग्र्य गालयते !) खेदरुतादावप्यामन्त्रणगर्मत्वात् । श्रान्तोस्मि भोः । सोऽहं भो भुवि भार्गवः । अररे सावक्षेपे आमन्त्रणे ॥ ३९ ॥ अररे महाराजं प्रति कुतः क्षत्रियाः । अररे इत्यार्याः ॥ रे अरे अवे हीनानाम् ॥ ४० ॥ रे चौर। अरे चेट । अवे वृषल। ‘ हण्डे हझे हलाहान नीचां चेटीं सखीं प्रति'इति नात्र्योतौ । भगो अघो पूज्ययायिनोः ॥ ४१ ॥ भगो इन्द्र। अधो चैौर। अङ्गेष्टाह्वानपुनरर्थयोः ॥ ४२ ॥ इष्टाह्वाने- - अङ्गानङ्ग ! ! पुनरर्थ-मूर्खोऽपि नावमन्तव्यः किमङ्गfàg अयेि प्रणयकोपे ॥ ४३ ॥ आहान इत्येव । अयेि! विजहीहि दृढीपगृहनम् । अय्ययेि सहस. কাধিলি । हा शोंकोषाधिकें ॥ ४४ ॥ हा मातः ! अह्वानमाहुः ॥