पृष्ठम्:निपाताव्ययोपसर्गवृत्तिः.pdf/11

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नेिपातकण्ड्मू R à fè l & नो जानीमः ॥ न नकेिरुपमानेऽपेि ॥ ९ ॥ उपमाने-मृगो न भीमः कुचरो गिरिष्ठः । मृग एव भीम इत्यर्थः । मेषो नकिर्वर्षस (हेमराजा ?) (हेमराशिम् - यद्रा - हेमराजिन्) । मेघ इवेत्यर्थ: । निषेधे-- नान्नरीयकवात्। क्षित्त्वाभावात् नझुसमसाभावे नलेपो नास्ति। मूको नकिर्वति हि प्रेम्णा निमितेसतीति । द्वौ भिन्नार्थीं। न तुल्यान्यविरुद्धाभावेषदर्थेषु ॥ १० ॥ तुल्ये-- अब्राझणमानय। ब्राह्मणसदृश क्षतियादिमित्यर्थः। अन्यार्थअनमिर्जलम् । विरुद्ध--- अधर्म पापम्। अनर्थः । अभावे -- अभावी मक्षिकानों अमक्षिक बर्तते । ईक्दर्थ- अल्पघोषा: = अधीक्षाः । अवलेपो विरोध एव । अपचसि जारुम । अन्नं पप्तुं न जानासीत्यर्थः। ञकारो नञिति विशेषणार्थः । अकारो निषेधे । स्क्रप्रतिरूपावात् । अविम इव भाक्से। विप्रक्लबीत्यर्थ: । अन्योन्येऽप्याहुः । अनुपभः ॥ (!) माङ्क्षमास्म. ॥ावरणे ॥ ११ ॥ माकार्षीः । मास्म करोति (तुः) । रक्षा माकिर्नो अघशंस ईशत । नः = arti i vet: = riget); i 3tria; = qfry: I aftëtejet = Titन्त्वित्यर्थः । ङकारो माङि लुङिति विशेषणार्थः ॥ मा शङ्कायां च ॥ १२ ॥ शङ्कायाम्-- अत्याकृष्टम्.........? (धनुर्मा) माऽज्ञाङित् । मां करिष्यतेि साहसम् । वारणे- मा पिब ॥ नेत्शङ्कय' ॥ १३ ॥ •ज्ञैिश्चान्तो नरकं पताम । कदाचित् पापचारा निरयं गच्छामेत्यर्थः ॥