पृष्ठम्:निपाताव्ययोपसर्गवृत्तिः.pdf/12

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

निपाताव्ययोपसर्गवृत्ति: चेद्यादीत्र्थ वार५देरे ॥ १४ ॥ सचेद्याधीयेत गुरोरुच्छिष्टं भुञ्जीत । यदि सर्वमनित्यमिदं नभवेदिह जन्मनि कस्य रतिर्नभवेत् । सविद्वानित्थं पूज्यः ॥ नूनं निश्चयवितर्कयोः ॥ १५ ॥ निश्चये - नृनिं हन्ताऽस्मि वारणम् । वितर्कः संभावनाप्रत्ययः । नूनं ( शूरत् ? ) शरत्पुला हि केशाः । कचित् कचन इष्टप्रश्ने। १६ ॥ कच्चिज्जीवतिं मे माता । स्नासि कश्चन जाह्नवीम् ॥ हन्त घाक्यारंभनिश्रयखेदसंप्रदानेषु ॥ १७ ॥ वाक्यारम्भे- हन्त ते कथयिष्यामेि । निधिये- हन्त जीविता: स्मः । खेदे--- हन्त ताः पथिकगेहिन्यः । संप्रदाने- व्ययमिदं मनुष्वेभ्यो हन्त । वा अवधारणे ॥ १८ ॥ अशरीरं वावसन्तं प्रियाप्रिये न स्पृशतः । अशरीरमेव सन्तमित्यर्थः ॥ त्वाच त्चै विशेषे ॥ १९ ॥ सर्व इमे विद्वांसः, अयं त्वाव मूर्खः । वर्णानां (विप्रवै ! ) विप्राः त्वै प्रकृष्यन्ते ॥ वै नियोगागमयोश्च ॥ २० ॥ नियोगे- वेदो वै धर्ममूलम् । आगमे—शतार्युवै पुरुषः । विशेषे– बृहस्पर्तिर्वै देवानां पुरोहेितः ॥ पूरणेऽप्याहुः । यो वै युवाऽप्यधीयागः ॥ तु हेतुविशेषावधारणव्यावृत्तिपु ॥ २१ ॥ हेतौ-- गृह्णीयां वेदं दुर्ज्ञानं तु । दुर्ज्ञानत्वात् कथं वं ह्रीवामित्यवः । विशेषे- क्षीन्मांसं तु पुष्टिकृत् । अवधारणे- दुर्योधनस्तु कुरूणां पापः ।