पृष्ठम्:नारायणीयम् (भक्तप्रियव्याख्यासहितम्).djvu/८२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
६६
[स्कन्धः- ३
नारायणीये


 एकादशाह्वयतयेति ।

"मनुर्मन्युर्महादेवो महाञ्छिव ऋतध्वजः ।
उरुरेता भवः कालो वामदेवो धृतव्रतः ॥”

           (श्री भा. स्क. ३. अ. १२. क्ष्लो. १२)

इत्येकादशनामभेदात् चकारात् स्थानभेदाञ्च विभिन्नं भेदबुद्धिगोचरं रुद्रं विधाय तेभ्यो दयिता वनिताश्चेति “धी धीर्वृत्तिरशनोमा च नियुत्सर्पिरिडाम्बिका । इरावती सुधा दीक्षा" (श्री. भा. स्क. ३. अ. १२. क्ष्लो. १३) इत्युक्ताः स्त्रियश्च दत्त्वा ताबत्ति एकादशैव पदानि स्थानानि च अदत्त । तानि च “हृदिन्द्रियाण्यसुर्व्योम बत्पुरग्निर्जलं मही । सूर्यश्चन्द्ररतपश्चैव” श्री. भा. स्क. ३. अ. १२. क्ष्लो. ११) इत्युक्तानि स्थानानि च अदत्त दत्तवान् | भवत्प्रणुन्नः हृदि स्थितेनेश्वरेण प्रेरितः विधिः तं रुद्रं नामादिभेदादनेकत्वप्रतिभानेऽपि परमार्थत एकरूपं प्रजाविरचनाय भार्यासु पुत्रानुत्पादयितुं सादरं संमानसहितं प्राह न्ययुङ्क्त्त ॥ ५ ॥

रुद्राभिसृष्टभयदाकृतिरुद्रसङ्घ-
 संपूर्यमाणभुवनत्रयभीतचेताः ।
मा मा प्रजाः सृज तपश्चर मङ्गलाये-
 त्याचष्ट तं कमलभूर्भवदीरितात्मा ॥ ६ ॥

 रुद्रेति । रुद्राभिसृष्टः रुद्रेण स्वासु स्त्रीत्पादितः, भयदा वृषभारूढा भस्माङ्गज्ञागा धृतखट्वाङ्गपरशुहरिणकपालचर्मवसना फणिपतिभूषणा वह्निनयना आकृतिर्थस्य तादृशेन रुद्रसङ्घेन संपूर्यमाणं यद् भुवनत्रयं तस्माद् भीतचेताः तत्क्षणं सृतेन भवतेरितः प्रेरित आत्मा मनो यस्य स कमलभूः ब्रह्मा तं रुद्रमाचष्ट आख्यातवान् । मा मेहशीः प्रजाः सृज किन्तु मङ्गलाय सर्वलोकसुखाय तपश्चरेति ॥ ६॥

तस्याथ सर्गरसिकस्य मरीचिरत्रि-
 स्तत्राङ्गिराः क्रतुमुनिः पुलहः पुलस्त्यः ।
अङ्गादजायत भृगुश्च वसिष्ठदक्षौ
 श्रीनारदक्ष्च भग[१]वान् भवदङ्घ्रिदासः ॥ ७ ॥


  1. ’व’ घ. पाठः