पृष्ठम्:नारायणीयम् (भक्तप्रियव्याख्यासहितम्).djvu/८१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
दर्शकम् - १०]
सृष्टिभेदवणेनम् ।

ते सृष्टिकर्माण तु तेन नियुज्यमाना-
 स्त्वत्पादभक्तिरसिका जगृहुर्न वाणीम् ॥ ३ ॥

 तावादति । यावदसौ त्वदीयचरणस्मरणेन शुद्धमना जातः, तावत् तस्मिन् काले सनकसनन्दसनातनसनत्कुमारान् मनसा ससर्ज । ते तु सनकादयः तेन ब्रझणा सृष्टिकर्मणि नियुज्यमानाः प्रेरिताः तस्य वाणीं नियोगरूपं वाक्यं न जगृहुः नाङ्गीकृतवन्तः । तत्र हेतुः - त्वत्पादभक्तिरसिका इति । त्वत्पादाम्बुजयोः या प्रेमलक्षणा भक्तिः, तस्यां रसिका इच्छावन्तः[१] शरीरादिबन्धप्रदं सर्गकर्म नैच्छन्नित्यर्थः ॥ ३ ॥

तावत् प्रकोपमुदितं प्रतिरुन्धतोऽस्य
 भ्रमध्यतोऽजनि मूडो भवदेकदेशः ।
नामानि मे कुरु पदानि च हा विरिश्चे--
 त्यादौ रुरोद किल तेन स रुद्रनामा ॥ ४ ॥

 तावदिति । यदैवं पुत्रैः स्वानुशासनं प्रत्याख्यातं, तदेत्यर्थः । उदितम् उत्पन्नं प्रकोपं प्रकृष्टं कोपं प्रतिरुन्धतो घिया नियच्छतोऽप्यस्य ब्रह्मणः भ्रूमध्यतो भ्रुवोर्मध्याद् मृडोऽजनि तं कोपमेव शरीरत्वेन परिगृह्य श्रीशङ्करस्तत्रावतीर्ण इत्यर्थः । स च भवदेकदेशः विष्णोरेवांश:, “परः पुरुष एक इहास्य धत्ते स्थित्यादये हरिविरिञ्चहरेति संज्ञा: ।” (श्री. भा. स्क. १. अ. २. क्ष्लो. २३) इति वचनात् । स चादौ जातमात्र एव हा विरिञ्च ! मे नामानि पदानि स्थानानि च कुर्विति रुरोद किल, तेन रोदनेन स रु[२] द्र इति नाम प्राप्तवान् ॥ ४ ॥

एकादशाह्वयतया च विभिन्नरूपं
 रुद्रं विधाय दयिता वनिताश्च दत्त्वा ।
तावन्त्यदत्त च पदानि भवत्प्रणुन्नः
 प्राह प्रजाविरचनाय च सादरं तम् ॥ ५ ॥


  1. 'न्तः सन्तः श' क. पाठः.
  2. 'द्रना' क. पाठः,