पृष्ठम्:नारायणीयम् (भक्तप्रियव्याख्यासहितम्).djvu/३५३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
दशकम् - ९४]
३३७
तत्त्वज्ञानोत्पत्तिप्रकारवर्णनम् ।


स्वर्गादिफलानि प्राप्ताः मत्ताः विमाने स्त्रीभिः सह नन्दनादिषु क्रीडन्तः प्रमत्ताः कर्मक्षयेण पतने अधःपतने प्रसजति सति अनन्तान् विषादान् दुःखानि यान्ति ॥ ३ ॥

 ननु वेदोक्तोपासनादिकर्मभिः सत्यलोकं प्राप्ताः क्लेशरहिता ब्रह्मणा सह मोदन्त इत्याशङ्कायामाह---

त्वल्लोकादन्यलोकः क नु भयरहितो यत् परार्धद्वयान्ते
 त्वद्भीतः सत्यलोकेऽपि न सुखवसतिः पद्मभूः पद्मनाभ ! ।
एवम्भावे त्वधर्मार्जितबहुतमसां का कथा नारकाणां
 तन्मे त्वं छिन्धि बन्धं वरद ! कृपणबन्धो ! कृपापूरसिन्धो ! ॥ ४ ॥

 त्वल्लोकादिति । त्वल्लोकाद् बैकुण्ठाद् अन्यलोकः सत्यलोकादि: भयरहितो विनाशभयरहितः क्व नु नास्तीत्यर्थः । अत्र हेतुः – परार्धद्वयम् अन्तोऽवधिर्यस्य स तथा तादृशे सत्यलोके स पद्मभूरपि त्वत् कालस्वरूपादीश्वराद् भी [१]तः अतो न सुखवसतिः सुखरूपा विनाशभयरहिता वसतिर्वासो यस्य स तथा । पद्मभूरिति ब्रह्मण उत्पत्तिविनाशौ द्योतयति । एव[२]म्भावे एवं सति विद्याकर्मभ्यां प्राश्वर्यस्य ब्रह्मणोऽपि दुःखात्यन्तिकनिवृत्त्यभावे सति अधर्मैरार्जित बहुतमो दुरितं येषां तेषां नारकाणां नरक[३]पतितानां संसारिणां क्लेशहाने का कथा । तत् तस्माद् बन्धं शरीराद्यहम्ममाभिमानं छिन्धि, मोक्षं प्रयच्छेत्यर्थः ॥ ४ ॥

 ननु जीवो नाम नेश्वरादन्यः । कुतस्तस्य बन्धमोक्षावित्याशङ्कय परिहरति-

याथार्थ्यात् त्वन्मयस्यैव हि मम न विभो ! वस्तुतो बन्धमोक्षौ
 मायाविद्यातनुभ्यां तव तु विरचितौ स्वप्नबोधोपमौ तौ ।
बद्धे जीवद्विमुक्तिं गतवति च भिदा तावती तावदेको
 भुङ्के देहद्रुमस्थो विषयफ[४]लरसान् नापरो निर्व्यथात्मा ॥५॥


  1. 'तत्वाद् न' ख. पाठ:.
  2. 'वं स' ख. पाठः.
  3. 'के' क. ग. पाठः.
  4. 'रसफलं ना' व्याख्यानुसारी पाठः.