पृष्ठम्:नारायणीयम् (भक्तप्रियव्याख्यासहितम्).djvu/३४०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३२४
[स्कन्धः -११
नारायणीये


अरिगदे यस्य तम् । एतञ्चन्यायुधानामप्युपलक्षणम् । श्यामलाङ्गम् अतसीकुसुमच्छायम्। इह कलिसमये नीलं कृष्णवर्णम् । सङ्कीर्तनं नामो[१]च्चारणम् आद्यं प्रधानं येषां तैः भजन्ते सेवन्ते ॥ ५ ॥

 तत्र कली सेवासौकर्यमाह पञ्चभिः

सोऽयं कालेयकालो जयति मुररिपो! यत्र सङ्कीर्तनाद्यै-
 र्निर्यनत्नैरेष मार्गेरखिलद ! नचिरात त्वत्प्रसादं भजन्ते।
जातारत्रेताकृतादावपि हि किल कलौ सम्भवं कामयन्ते
 दैवात् तत्रैव जातान् विषयविषरसैर्मा विभो! वञ्चयास्मान् ॥ ६ ॥

 सोऽयमित्ति । स पूर्वोक्तः अयं वर्तमानः कलेरयं कालेयः कालो जयति इतरयुगेभ्य उत्कृष्टो भवति । यत्र कलियुगे निर्यन्तै यत्नविरहितैः सङ्कीर्तनाद्यैर्मगैरुपायैरेव नचिरात् शीघ्रं त्वत्प्रसादं भजन्ते लभन्ते । ननु कृतादिषु जाता अप्येवंवादिनः, नेत्याह - जाता इति । हिशब्दसहितः किलशब्दोऽस्यार्थस्य पुराणादिप्रसिद्धिं द्योतयति । दैवात् सुकृतपरिपाकेन तत्र कलावेव जातानस्मान् विषयविषरसैः विषया एव विषरसा विषद्रवाः, यस्मात् तदुपयोगे मोहं गच्छेयुः । तैर्मा वञ्चय ॥ ६ ॥

भक्तास्तावत् कलौ स्युर्द्रमिलभुवि ततो भूरिशस्तत्र चोच्चै:
 कावेरी ताम्रपर्णीमनु किल कृतमालां च पुण्यां प्रतीचीम् ।
हा मामप्येतदन्तर्भवमपि च विभो ! किञ्चिदश्चद्रसं त्व-
 य्याशापाशैर्निबध्य भ्रमय न मगवन्! पूरय त्वन्निषेवाम् ॥ ७ ॥

 भक्ता इति । तावत् प्रथममेव कलौं भक्ताः भूरिशः तत्र तत्र बहवः स्युः [२] </ref>, ततस्तत्र कलावपि द्रमिलभुवि भूरिशः । तत्र च द्रमिलाविषयेऽपि पुर्ण्या कावेर्यादिनदीमनु तत्तीरेषु उञ्चैः ततोऽप्यधिकाः[३]स्युः । कावेर्यादीनां जलं ये पिबन्ति, तेऽतीव


  1. 'मकीर्तनम्’ क. पाठ:.
  2. 'कं स्युः' ख. पाठ:.
  3. स्युः । तत्र ख. ग. पाठ:.