पृष्ठम्:नारायणीयम् (भक्तप्रियव्याख्यासहितम्).djvu/३१७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
दशकम् - ८८]
२०२
अर्जुनगर्वापनयनवर्णनम् ।


नयेतं द्रागेनानिति खलु वितीर्णान् पुनरभून्
द्विजायादायादाः प्रणुतमहिमा पाण्डुजनुषा ॥९॥

 युवामिति । युवां कृष्णार्जुनौ मामेव मदंशभूतावेव द्वौ अधिकविवृतान्तर्हितत[१]या विभिन्नौ। एकः शुद्धसत्त्वोपाधिकतयाधिकविवृतः प्रकटितनिजैश्वर्यः । अन्य उपाध्यन्तर्हितनिजैश्वर्यः । अतो जीधेश्वररूपेण विभिन्नौ द्विधाभूतौ सम्द्रष्टुं समीपे द्रष्टुमहं स्वयं द्विजसुतानहार्षम् आनीतवान् । एनान् द्राग् झटिति नयेतं द्विजवरनिकटं प्रापयेतम् इति वितीर्णान् दत्तान् अमून् द्विजसुतान् आदाय ब्राह्मणायादाः दत्तवान् । पाण्डुजनुषा पार्थेन प्रणुतः स्तुतो महिमा यस्य ॥ ९ ॥

एवं नानाविहारैर्जगदभिरमयन् दृष्णिवंशं प्रपुष्ण-
 न्नीजानो यज्ञभैदैरतुलविहृतिभिः प्रीणयन्नेणनेत्राः ।
भूभारक्षेपदम्भात् पदकमलजुषां मोक्षणायावतीर्णः
 पूर्ण ब्रह्मैव साक्षाद् यदुषु मनुजतारूषितस्त्वं व्यलासीः ॥ १० ॥

 एवमिति। भूभारक्षेपमिषेण मनुजतया रूषितो बहिर्लिप्तः ॥ १० ॥

प्रायेण द्वारवत्यामवृतदयि तदा नारदस्त्वद्रसार्द्र-
 स्तस्माल्लेभे कदाचित् खलु सुकृतनिधिस्त्वत्पिता तत्त्वबोधम् ।
भक्तानामग्रयायी स च खलु मतिमानुद्धवस्त्वत्त एव
 प्राप्तो विज्ञानसारं स किल जनहितायाधुनास्ते बदर्याम् ॥ ११ ॥

 प्रायेणेति । श्रीनारदः प्रायेण दक्षशापाच्चिरमेकत्र स्थातुमशक्यतया गतागतपूर्वकं द्वारवत्यामवृतद् वर्तते स्म । तदा तस्मान्नारदात् । जनहिताय भक्तानां ज्ञानोपदेशाय ॥ ११ ॥

सोऽयं कृष्णावतारो जयति तव विभो ! यत्र सौहार्दभीति-
 स्नेहद्वेषानुरागप्रभृतिभिरतुलैरश्रमैर्योगभेदैः ।


  1. 'या ए' क ग. पाठ:.