पृष्ठम्:नारायणीयम् (भक्तप्रियव्याख्यासहितम्).djvu/२६७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
दशकम् - ७४]
२५१
रजकनिग्रहवायकमालाकारानुग्रहवर्णनम् ।


 त्वत्पादेति । त्वत्वादघुतिः सरागा रक्तवर्णा सुभणा च । तन्मधुरापुरस्त्रियोऽपि सरागाः त्वहुणश्रवणात् त्वयि चिरं धृतप्रणपाः सुनगाश्च । अतत्त्वद्दर्शनार्थं सम्प्राप्ताः । त्वन्मूर्तिः विलतत्पयो घररुक् सजटजालधाश्ताबला । तद्वत् ता अपि विलसत्पयोधररुचः आगमनसम्भ्रमात् चलितकुचाः । इतस्ततः सम्प्राप्तयोषिद्दर्शनव्यापृततया लोला चञ्चला भवदृष्टिः । तद्वत् ता अनि लोलाः भवदर्शनकौतुकयुक्ताः । हाराः सन्त्यस्यामिति हारिणी उरस्थली | मनोहारिण्य व ताः । आय भगवन् ! ते तव मन्दत्मितप्रौढिः मन्दस्मितस्य प्रौदि: उदारता सा नैर्मल्योल्लसिता । ता आपे नै ल्योल्लसिताः स्वच्छशरीराः शुद्ध मनसश्च । त्वकचौ घरुचिः राजत्कलापाश्रिता बर्हालङ्कृता । अन्यत्र कलाना भूषणानि । सर्वाभरणभूषिता इत्यर्थः ॥ २ ॥

तासामाकलयन्नपाङ्गवलनैर्मोदं प्रहर्षाद्भुत-
 ब्यालोलेषु जनेषु तत्र रजकं कञ्चित् पटीं प्रार्थयन् ।
कस्ते दास्यति राजकीयवसनं याहीति तेनोदितः
 सद्यस्तस्य करेण शीर्षमहथाः सोऽप्याप पुण्यां गतिम् ॥ ३ ॥

 तासामिति । अपाङ्गवलनैः कटाक्षवीक्षणैः तासां मोदमाकलयन् प्रापयन् जनेषु प्रहर्षादद्रुतःच्च व्यालोलेवू । पर्टी वातांति| पुग्णां गतिं मोक्षम् ॥ ३ ॥

भूयो वायकमेकमायतमतिं तोषेण वेषोचितं
 दाश्वांसं स्वपदं निनेथ सुकृतं को वेद जीवात्मनात् ।
मालाभिः स्तवकैः स्वैरपि पुनर्मूलाकृता मानितो
 भक्ति तेन वृतां दिदेशिथ परां लक्ष्मी च लक्ष्मीपते! ॥ ४ ॥

 भूय इति । वायकं तन्तुवायम् एकं भगवत्प्रसादपात्रम् आयतमति विपुलमनसं वेषोचितं विचित्रवर्णदुकूलादिकं दाक्ष्वांनं दतवदं स्वपदं सारूप्यं निनेथ अनयः | सुकृतं को वेद, केवलं फलानुनेयमिति भावः । स्तबकैः पुष्पैः स्तवैः स्तोत्रैश्च मालां करोतीति मालाकृत् तेन मानितः पूजितः । परां प्रेमलक्षणां भक्तिं दिदेशिथ दत्तवान् ॥ ४ ॥