पृष्ठम्:नारायणीयम् (भक्तप्रियव्याख्यासहितम्).djvu/२३५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
दशकम् - ६२]
२१९
इन्द्रयागविघातवर्णनम् ।


 कारमवोचः । इह मे निगदितं किं वितश्रमसत्यम् । अयं मूर्तिमत्त्वेन दृश्यमानो गोत्रो गोवर्धनाख्यो गोत्रद्विषि इन्द्रे चापि कुपिते रक्षितुमलं शक्तः ॥ ६ ॥

परिप्रीता याताः खलु भवदुपेता ब्रजजुषो
 व्रजं यावत् तावन्निजमखविभङ्गं निशमयन् ।
भवन्तं जानन्नप्यधिकरजसाक्रान्तहृदयो
 न सेहे देवेन्द्रस्त्वदुपरचितात्मोन्नतिरपि ॥ ७ ॥

 परिप्रीता इति । निजमखविभङ्गं निशमयन् शृण्वन् भवन्तं श्रीकृष्णं विष्णुं जानन्नपि अधिकरजसा तत्कार्यरागादिभिरात्र्कान्तं हृदयं यस्य सः निजमखविभङ्गं न सेहे । त्वदुपरचिता त्वत्कृता आत्मोन्नतिरैन्द्रं पदं यस्य ॥ ७ ॥

मनुष्यत्वं यातो मधुभिदपि देवेष्वविनयं
 विधत्ते चेन्नष्टस्त्रिदशसदसां कोऽपि महिमा ।
ततश्च ध्वंसिष्ये पशुपहतकस्य श्रियमिति
 प्रवृत्तस्त्वां जेतुं स किल मघवा दुर्मदनिधिः ॥ ८ ॥

 मनुष्यत्वमिति । मधुभिद् विष्णुरपि मनुष्यत्वं यातो निकृष्टो जातः । अयं मधुभिच्चेद् देवेष्वविनयं न विधत्ते, यदि चेद् विधत्ते तर्हि न मधुभिदयमिति भावः । एवं चेत् त्रिदशसदसां देवसभानां कोऽप्यनिर्देश्यो महिमा नष्ट एव । पशुपहतकस्य गोपालाधमस्य कृष्णस्य ॥ ८ ॥

त्वदावासं हन्तुं प्रलयजलदानम्बरभुवि
 प्रहिण्वन् विभ्राणः कुलिशमयमभ्रेभगमनः ।
प्रतस्थेऽन्यैरन्तर्दहन मरुदाद्यैर्विहसितो
 भवन्माया नैव त्रिभुवनपते ! मोहयति कम् ॥ ९ ॥

 त्वदिति । प्रहिण्वन् मुञ्चन् अथ्रेभगमन ऐरावतमारूढः अन्यैर्दहनमरुदाद्यैरग्निवाय्वादिभिरन्तर्हदि विहसितः परिहसितः । भवन्माया कं नै[१]व मोहयति ॥ ९ ॥


  1. 'न मो' ग. पाठः.