पृष्ठम्:नारायणीयम् (भक्तप्रियव्याख्यासहितम्).djvu/२१०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१९४
[स्कन्धः - १०
नारायणीये


त्वामेव शिक्यगवलादिमयं दधानो
 भूयस्त्वमेव पशुवत्सकवालरूपः ।
गोरूपिणीभिरपि गोपवधूमपीभि
 रासादितोऽसि जननीभिरतिप्रहर्षात् ॥ ४ ॥

 त्वामिति । भूयः पुनः पशुवत्सकबालरूपस्त्वं शिक्यगवलादिमयं त्वामेव दधानः । गोरूपिणीभिरिति । गोरूपिणीभिर्जननीभिः पशुवत्सरूपस्त्वमतिप्रहर्षादतिशयॆन वात्सल्यादास दितः स्वं स्वं वत्स मत्वा गावस्त्वां सहुङ्कारमौधसं पयोऽपाययन् । तथा गोपवधूमयीभिर्जननीभिर्गोपबालकरूपस्त्वमासादितोऽसि ता अपि स्वं स्वं सुतं मत्वा त्वामङ्कारोपणाक्ष्लेषस्तनदानादि चक्रुरित्यर्थः ॥ ४ ॥

 ननु गोगोपीनां वत्सवत्सपवालेप्वेवमतिप्रहर्षे को हेतुरित्याशङ्कय सर्वोऽप्या[१] त्मानि स्निह्यति । अन्ये हि तदर्थं प्रियाः । [२]आत्मा च विष्णुः कृष्णः । अतस्तद्रूपेषु पुत्रेषु प्रेमधिरभूदिति परिहरन्नाह -

जीवं हि कञ्चिदभिमानवशात् स्वकीयं
 मत्वा तनूज इति रागभरं वहन्त्यः ।
आत्मानमेव तु भवन्तमवाप्य सूनुं
 प्रीतिं ययुर्न वियनीताक्ष्च गावः ॥ ५ ॥

 जीवमिति । कञ्चित् स्वप्रारब्धकर्मफलभोगायोद्यतं जीवमात्मत्वेनाभिमतं स्थूलं सूक्ष्मं वा शरीरमभिमानवशान्ममत्वारोपवशेन तनूजो मम पुत्र इति स्वकीयं मत्वा रागभरं वहन्त्यो भवन्ति तन्मातरः । हि यस्मा[३]दित्थंभावेऽप्येतादृशो रागः, विशेषे सति किमुच्यत इत्याह - आत्मानमिति । आत्मानमहम्प्रत्यये नेदमंशरूपं भवन्तं श्रीकृष्णमेव सूनुमवाप्य वनिता गोप्यो गावश्च न कियतीं प्रीतिं ययुः अतिमहतीं प्रीतिमवाप्ता एवेत्यर्थः ॥ ५ ॥


  1. 'ह्या' ख. ग. पाठ:.
  2. कृष्णस्तु सर्वेषामात्मा । अ’ क पाठः.
  3. ’देव तस्मादात्मानमहम्प्रत्यये' क. ख. पाठः.