पृष्ठम्:नारायणीयम् (भक्तप्रियव्याख्यासहितम्).djvu/१८९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
दशकम्कृ - ४४ ]
१७३
कृष्णस्य जातकर्मनामकरणवर्णनम्‌ ।


 अन्यानिति । अन्यांश्च वासुदेवादीन्‌ व्याकुर्वन्नन्वर्थतया कथयन्‌ प्राक्‌ ` कदाचिद्‌ वसुदेवाज्ञातोऽयं तव पूत्रः । तस्माद्‌ वासुदेव इति चास्य नामस्वु । किञ्च मानुषानतिक्रम्य वर्तत इत्यतिमानुषानुभावं त्वां विप्णुमप्रकाशयन्‌ जातकद्वष्टया पित्रे नन्दाय न्यगददुक्तवान्‌ ॥ ६ ॥

 तदाह----

स्त्रिह्यति यस्तव पुत्रे मुह्यति स न मायिकैः पुनः शोकैः ।
द्रुह्यति यः स तु नश्येदित्यवदत्‌ ते महत्त्वमृषिवर्यः ॥ ७ ॥

 स्त्रिह्यतीति । यस्तव पुत्रे स्त्रिह्यति यः कृष्णभक्तो भवति, स मायिकैः ` शोकैर्न मुद्यति न जननमरणादिदुःखमनुभवति । तव पुत्राय द्रुह्यति यो यः कृष्णाद्‌ विमुखो भवति, स तु नश्येत्‌ संसारी स्यादिति गृढार्थरूपं ते महत्त्वमृषिवर्योऽवददित्यर्थः ॥ ७ ॥

जेष्यति बहुतरदैत्यान्‌ नेष्यति निजवन्धुलोकममलपदम्‌ ।
श्रोष्यसि[१] सुविमलकी[२] र्तीरस्येति भवद्विभूतिमृषिरूचे ॥ ८ ॥

 जेष्यतीति । जमलपदं निष्कलब्रह्न नेष्यति प्रापयिष्यति । अस्य तव पुत्रस्य सुविमलाः पापहराः कीर्तीरयं लोकः क्ष्रोष्यतीति भवतो विभूतिमैक्ष्वर्यम् ॥ ८ ॥

अमुनैव सर्वदुर्गं तरितास्थ कृतास्थमत्र तिष्ठध्वम् ।
हरिरेवेत्यनभिलपन्नित्यादि त्वामवर्णयत् स मुनिः ॥ ९ ॥

 अमुनेति । यूयममुना पुत्रेणैव सर्वदुर्गं सङ्कटजातं तरितास्थ तरिष्यथ । कृतास्थं कृतादरं यथा भवति तथात्रास्मिन् पुत्रे तिष्ठध्वं विक्ष्वस्ता भवत गर्गमु। हरिरयमित्येवानभिलपन् त्वामुद्दिश्य इत्यादि क्ष्रीकृष्णावतारकर्यमखिलं स गर्गमुनिरवर्णयत् ॥ ९ ॥


  1. ’ति’ क. ख. पाठः.
  2. ’ति’ चास्ये’ क. पाठः.