पृष्ठम्:नारायणीयम् (भक्तप्रियव्याख्यासहितम्).djvu/१६८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
अथ दशमस्कन्धपरिच्छेदः ।

कृष्णलीला निरोधाख्या भूभारहरणात्मिका ।
स्तूयते नातिसंक्षिप्ता क्ष्लोकैः श्रोत्रमनोहरैः ॥

सान्द्रानन्दतनो ! हरे ! ननु पुरा दैवासुरे सङ्गरे
 त्वत्कृत्ता अपि कर्मशेषवंशतो ये ते न याता गतिम् ।
तेषां भूतलजन्मनां द्वितिभुवां भारेण दुरार्दिता
 भूमिः माप विरिञ्चमाश्रितपदं देवैः पुरैवागतैः ॥ १ ॥

 सान्द्रानन्देति । आदौ मङ्गलार्थमुपात्तमन्तेऽपि 'परमानन्दसन्दोहलक्ष्मीम' इति प्रयोक्ष्यन् मध्येऽपि मङ्गलार्थ परब्रह्मवाचकमानन्दपदं प्रयुङ्क्ते –सान्द्रानन्देति । हे परमानन्दस्वरूप ! दैवासुरे देवासुरसम्बन्धिनि । त्वत्कृत्ता अपीति । त्वया निगृहीतानां सद्य एव मुक्तिः द्वित्रैर्जन्मभिर्वा स्यादेव । तत्र ये ते प्रसिद्धाः कालनेम्यादयो दैत्याः, ते कर्मशेषवशतो मनुष्यत्वापादकपुण्यपापशेषपरतन्त्रतया भगवता निगृहीता अपि गतिं मोक्षं न याताः न प्राप्ताः । अत एव कंसादिरूपेण भूतले जन्म येषां तेषां भारेण भरेण दूरार्दिता अतिशयेन पीडिता पुरा भुवः प्राप्तेः पूर्वमेवागतैः प्राप्तैर्देवैः सह भूमिर्विरिञ्चं प्राप | आश्रितपदं सत्यलोकस्थम्, अथवोपासितभगवत्पादपद्मं, यद्वा देवैराश्रितं पादपद्मं यस्य स तथेति ॥ १ ॥

हा हा दुर्जनभूरिभारमथितां पाथोनिधौ पातुका-
 मेतां पालय हन्त मे विवशतां संपृच्छ देवानिमान् ।
इत्यादिप्रचुरप्रलापविवशामालोक्य धाता महीं
 देवानां वदनानि वीक्ष्य परितो दध्यौ भवन्तं हरे ! ॥ २ ॥

 हा हेति । हा हा कष्टं दुर्जना एव भूरिभारस्तेन मथितां परि [१]क्लिष्टाम् । पाथोनिधावावरणोदके पातुकां मग्नप्रायाम् । वदनानि सत्यमेवास्या वच इति वचनगर्भाणि मुखानि परितो विलोक्य ॥ २ ॥

ऊचे चाम्बुजभूरमनयि सुराः सत्यं धरित्र्या वचो
 नन्वस्या भवतां च रक्षणविधौ दक्षो हि लक्ष्मीपतिः ।


  1. 'पि' क. पाठः.