पृष्ठम्:नारायणीयम् (भक्तप्रियव्याख्यासहितम्).djvu/१५०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१३४
[स्कन्धः - ८
नारायणीये


 धारणं लेभे । तादृङ्महिमेदमित्याह – यदिति ॥ १० ॥

इति वामनचरिते महाबलेरातिथ्यवर्णनं त्रिंशं दशकम् ।


प्रीत्या दैत्यस्तव तनुमहःप्रेक्षणात् सर्वथापि
 त्वामाराध्यन्नजित ! रचयन्नञ्जलिं सञ्जगाद ।
मत्तः किं ते समभिलषितं विप्रसूनो ! वद त्वं
 वित्तं भक्तं भवनमवनीं वापि सर्वं प्रदास्ये ॥ १ ॥

 प्रीत्येति । तनोर्महसश्च प्रेक्षणात् सर्वथा स्वागतवचनादिभिः । भक्तं भृष्टान्नम् ॥ १ ॥

तामक्षीणां बलिगिरमुपाकर्ण्य कारुण्यपूर्णो-
 ऽप्यस्योत्सेकं शमयितुमना दैत्यवंश प्रशंसन् ।
भूमिं पादत्रयपरिमितां प्रार्थयामासिथ त्वं
 सर्वं देहीति तु निगदिते कस्य हास्यं न वा स्यात् ॥ २ ॥

 तामिति । अक्षीणां जगदीश्वरत्वख्यापयित्रीं, हे विश्वेश्वर ! सर्वे सर्वस्वं मे देहीति निगदिते याचिते तद्वचः कस्य वा न हास्यं स्यात् । अतः पदत्रयमेव याचितवानसि ॥ २ ॥

विश्वेशं मां त्रिपदमिह किं याचसे बालिशस्त्वं
 सर्वा भूमिं वृणु किममुनेत्यालपत् त्वां स दृप्यन् ।
यस्माद् दर्पात् त्रिपदपरिपूर्त्यक्षमः क्षेपवादान
 बन्धं चासावगमदतदर्होऽपि गाढोपशान्त्यै ॥ ३ ॥

 विश्वेशमिति । स दृप्यन् सर्वो भूमिं वृण्वित्यालपत् । दर्पस्य फलमाह - यस्माद्विति । अतदर्हो बन्धनक्षेपवादानर्हः । तर्हि कथं भगवान् बबन्ध । अनुप्रहायेत्याह- गाढेति । सम्यग् विषयविरक्तिमापाद्य स्वस्मिन् मनस्समाधानायेत्यर्थः ॥ ३ ॥