पृष्ठम्:नारायणीयम् (भक्तप्रियव्याख्यासहितम्).djvu/११८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१०२
[स्कन्धः - ४
नारायणीये


 प्रचेतसामिति । वरानदा इत्युक्तं, तदेवाह भवद्विचिन्तेति । भवतां प्रचेतसां विचिन्तानुस्मरणं शिवाय मङ्गलाय, रुद्रनुतिः रुद्रेण गीता मम स्तुतिश्च ॥ ७ ॥

अवाप्य कान्तां तनयां महीरुहां तया रमध्वं दशलक्षवत्सरीम् ।
सुतोऽस्तु दक्षो ननु तत्क्षणाच्च मां प्रयास्यथेति न्यगदो सुदैव तान् ॥ ८ ॥

 अवाप्येति । किञ्च महीरुहां वृक्षाणां तनयां पुत्रीं, प्रम्लोचानाम्नोऽप्सरसः पुत्री तत्परित्यक्ता वृक्षैः पुत्रीत्वेन परिगृहीतेति द्रष्टव्यम् । तां कान्तामवाप्य युष्माभिर्दशभिः सहैवोद्वाह्य तया दशलक्षवत्सराणां समाहारो दशलक्षवत्सरी तावत्कालं रमध्वं भोगाननुभवत । तस्यां दक्षो नाम सुतश्चास्तु । तत्क्षणाद् दशलक्षवत्सरानन्तरमेव मां प्रयास्यथ मुक्ता भविष्यथ इति मुदैव तत्प्रार्थनां विना त्वं तान् न्यगद उक्तवान् ॥ ८ ॥

ततश्च ते भूतलरोधिनस्तरून् क्रुधा दहन्तो द्रुहिणेन वारिताः ।
द्रुमैक्ष्च दत्तां तनयामवाप्य तां त्वदुक्तकालं सुखिनोऽभिरेमिरे ॥ ९ ॥

 ततश्चेति । ततो भगवद्गमनानन्तरं सलिलादुत्थितास्ते भूतलं रोद्धुं शीलं येषामिति भूतलरोधिनस्तान् तरून् क्रुषा कोषोद्भताभ्यामनिलानलाभ्यां दहन्तो द्रुहिणेन ब्रह्मणा वारिताः । ततश्च भीतैर्ब्रह्मणोपदिष्टैर्दुमैर्दत्तां तां कमललोचनाम् ॥ ९ ॥

अवाप्य दक्षं च सुतं कृताध्वराः प्रचेतसो नारदलब्धया धिया ।
अवापुरानन्दपदं तथाविधस्त्वमीश ! वातालयनाथ! पाहि माम् ॥ १० ॥

 अवाप्येति । नारदाल्लब्धया घिया ज्ञानेनानन्दरूपं पदं, पद्यते प्राप्यत इति पदं ब्रह्म अवापुः । तथाविधस्तादृशभक्तवात्सल्ययुक्तः ॥ १० ॥ ४१ ॥

इति दक्षोत्पत्तिप्रसङ्गवर्णनं दक्षोत्पत्तिवर्णनं च एकोनविंशं दशकम् ।

इति नारायणीयस्तोत्रव्याख्यायां

भक्तप्रियाख्यायां

चतुर्थस्कन्धपरिच्छेदः ।


आदितः क्ष्लोकसङ्खया १९९.