पृष्ठम्:नानार्थार्णवसंक्षेपः (भागः २).djvu/८९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

त्र्यक्षरकाण्डे नानालिङ्गाध्यायः । म(सु? रौ) रोगविशेषे ना कामुके त्रिपु कामलः । कालिका तु स्त्रियां मासि मासि देयेऽधमर्णकैः ॥ ४६४ ॥ ऋणवृद्धिविशेषे स्याद् भेद्यलिङ्गं तु यस्य वै । कालः प्राप्तः प्रकृष्टोऽस्ति तत्र तत्र च वर्तते ॥ ४६५ ॥ यदा स्त्रियां तदा रूपं कालिकात्यथ कालका । अङ्गारकसमाख्यस्य शकुनेर्योषिति स्त्रियाम् ॥ ४६६ ॥ कालिका त्विति सौराष्ट्रीसंज्ञके भेषजे भवेत् । प्रशान्ताग्नौ दग्धकाष्ठे मृगभेदेऽस्य लक्षणम् ॥ ४६७ ॥ कालिका त्वसिता यद्वा कपोता पिङ्गबिन्दुका | इत्येवमविवाह्यानां कन्यानां कन्यकान्तरे || ४६८ ॥ अस्योक्तं लक्षणं कुब्जा दुर्दर्शा कालिका च सा | अश्वस्य दन्तरेखायां सूक्ष्मजीरक एव च ॥ ४६९ ॥ मनोविकारप्रभवकायवैवर्ण्य एव च । मेघजाले च चिक्रोडसंज्ञप्राण्य तरेऽपि च ॥ ४७० ॥ क्र(यम)देयवस्तुमूल्ये काञ्च्यां च रभसोऽपठीत् । कालकस्तु पुमान् कायविकारे पिलुसंज्ञके || ४७१ ॥ रक्ते तु कालद्रव्येण पटादौ भेद्यलिङ्गकः । कोपादिना च काले स्यान्मुखादौ कलितर्यपि ॥ ४७२ ॥ तथैव कालयितरि कार्त्तिकी तु स्त्रियामियम् । कृत्तिकाख्यर्क्षसंयुक्तपौर्णमास्यां पुमान् पुनः || ४७३ ॥ १. 'हो' च. पाठः 'श' क. च. पाट:. ३. 'ले' ग. पाठ:.

  • 'कामला रोगभेदे वा ना ना मरुवसन्तयोः' इति मेदिनी

क्रमदेये वस्तुमूल्ये' इति मेदिनी, 'कालिका योगिनीभिदि. स्तुमूल्ये' इति हेमचन्द्र | + कालिका... क्रमदेयव