पृष्ठम्:नानार्थार्णवसंक्षेपः (भागः २).djvu/९०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

नानार्थार्णवसंक्षेपे कार्तिकी यत्र मासेऽस्ति तस्मिन्नथ नृलिङ्गकः । किष्किन्धः शैलभेदे स्यात् किष्किन्धा तु स्त्रियामियम् ॥ ४७४ ॥ धराधरविशेषस्थगुहाभेदे पुमान् पुनः । किञ्जल्क: केसरे क्ली तु स्यादाकाशे च लाञ्छने ॥ ४७५ ॥ इदं धनञ्जयनोक्तं किरातस्त्वभिधेयवत् । स्वल्पकायेऽथ रभसो भूनिम्बे पुंस्यधीतवान् ॥ ४७६ ॥ स्त्रियां चामरवाहिन्यां मर्त्यजात्यन्तरे द्वयोः । शबरात् पर्णशबरी निष्ट्यपूर्वासविष्ट यम् ॥ ४७७ ॥ तत्र द्वे तु किराटः स्यान्म्लेच्छे वणिजि चाप्यथ । किम्मीरः स्यात् पुमान् रक्षोविशेषे चित्रवर्णके ॥ ४७८ ॥ त्रि तु तद्वर्णयुक्ते स्याद् विष्ठायां तु नपुंसकम् । किल्बिषं क्ली पापरुजोर्वेश्यायां किल्बिषी स्त्रियाम् ॥ ४७९ ॥ कितवः पुंसि धुर्धूरे क्ली तु तत्प्रसवे त्रि तु । द्यूतकारेऽथ रभसो मत्तवञ्चकयोरपि ॥ ४८० ॥ क्लीबलिङ्गं तु विज्ञेयं क्रिमिजं गन्धवस्तुनि । अगुर्वाख्ये क्रिमेस्तु स्याज्जाते त्रि क्रिमिरस्तु ना ॥ ४८१ ॥ सितलोहितसम्मिश्रवर्णे तद्वति तु त्रिषु । ज्ञेया तु क्रिमिरा स्त्रीत्वे मृगभेदे विलेशये ॥ ४८२ ॥ क्रिमिघ्नो ना विडङ्गाख्यभेषजे त्रि तु हन्तरि | अमनुष्ये क्रिमेः स्त्री तु किन्नरी पिङ्गलाह्वये ॥ ४८३ ॥ पक्षिभेदे तथा वीणाभेदे चण्डालवल्लकी । इति ख्याते किंशुकस्तु पलाशाख्यमहीरुहे || ४८४ ॥ इङ्गुदाहृयवृक्षे च तयोस्तु प्रसवे नपि । क्षिपण्युस्तु पुमान् वायावायुधेऽर्थवसन्तयोः ॥ ४८५ ॥ १. 'किमीरः' क. ड., 'किंशार:' च. पाठः.