सामग्री पर जाएँ

पृष्ठम्:नानार्थार्णवसंक्षेपः (भागः २).djvu/८८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

नानार्थार्णवसंक्षेपे क्षरितृक्षारयित्रोस्तु भेद्यवत् कासिका पुनः । स्त्री वनस्पतिभेदेऽन्ये छेदनद्रव्य ऊचिरे ॥ ४५३ ॥ त्रिस्तु कासयितर्येष कासकः कसितर्यपि । काचिकस्तु पुमाञ्जेयः कमुण्डे द्वे तु मूषिके ॥ ४५४ ॥ काकली तु कले सूक्ष्मे शब्दे स्त्री काकलं पुनः । ग्रीवाया उन्नते देशे क्ली कण्ठमणिसंज्ञके ॥ ४५९ ॥ कारुजस्तु पुमाञ्ज्ञयो वल्मीके कलहे तथा । चित्रे चित्रकराणां च त्रिः पुनः कारुसम्भवे ॥ ४५६ ॥ काश्मीरी कृष्णवर्णायां वचायां स्यात् स्त्रियामियम् । क्ली तु पुष्करमूलाख्यभेषजे कुङ्कुमेऽपि च ॥ ४५७ ॥ त्रि: कश्मीरनिवासे च कश्मीराभिजनेऽपि च । काणकास्त्रिषु हिंसे स्यात् क्लीबं त्वक्षिमले विदुः ॥ ४५८ ॥ कायस्थो लेखके त्रिः स्याच्छरीरस्थेऽप्यथ स्त्रियाम् । हरीतक्यामिदं चोक्तं रभसेनैव धीमता ॥ ४५९ ॥ कानीनः पुंसि कर्णे स्याद् व्यासे च रभसोडपठीत् । द्वयोस्त्वपत्ये कन्याया लुब्धे त्वेष त्रिषु स्मृतः ।। ४६० ॥ कायिका तु स्त्रियां ज्ञेया प्रदेये स्याद् दिने ऋणवृद्धिविशेषेऽथ त्रिः कायकृतकर्मणि ॥ ४६१ ॥

। कारिका स्त्री यातनायां व्याख्याश्लोके कृतावपि । क्रियानिर्वर्तके तु क्ली कर्मादौ त्रिस्तु कर्तरि ॥ ४६२ ॥ हिंसके च स्वयं दृष्टे त्वृणवृद्ध्यन्तरे स्त्रियाम् । कारितापि च कारित्वे त्रिस्तु नि (र्वार्मा) पितेऽप्यथ ॥ ४६३ ॥ १. 'च' क, ख, ग. ङ. पाठः. २. 'तद्वति' ड. पाठः,