पृष्ठम्:नानार्थार्णवसंक्षेपः (भागः २).djvu/८७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

त्र्यक्षरकाण्डे नानालिङ्गाध्यायः । कारणा तु स्त्रियां तीव्रवेदनायामथो नपि । कार्मुकं स्याद् धनुर्मात्रे धनुर्भेदे च ना पुनः ॥ ४४१ ॥ वेणौ त्रिस्तु प्रभवति कर्मणे तत्र वस्तु यत् । कावृकः कृकवाकौ द्वे पीतमस्तककोकयोः ॥ ४४२ ॥ त्रि तु स्याद् रभसेनोक्तः कार्यणः कर्मकारके । मन्त्रादियोजने तु क्ली मूलकार्येति तद् विदुः ॥ ४४३ ॥ कार्मिकस्तु भवेद् राज्ञां शुक्लेष्वधिकृते त्रिषु । कर्मणां तु समूहे क्ली कातरस्त्वभिधेयवत् ॥ ४४४ ॥ भीरौ स्यात् पण्डके त्वेष पुमान् स्याद् वैद्यवत् पुनः । कालेयः कालसम्बन्धिन्यर्थे सर्वत्र नप् पुनः ॥ ४४५ ।। कलिना साम्नि दृष्टे स्याद् कलीनां च कदम्बके । रागद्रव्ये जापकाख्ये दार्व्यां त्वेव पुमानयम् ॥ ४४६ ॥ दाव दारुहरिद्रोक्ता काकाण्डस्तु पुमानयम् । कृष्णशिम्बौ नपि त्वेतत् काकस्याण्डे पुमान् पुनः ॥ ४४७ ॥ क्षालनोऽरस्त्रिके पष्ठे यस्य यूपस्य सप्त च । दश चारत्नयो मानं तस्य स्त्रीशण्डयोः पुनः ॥ ४४८ ॥ प्रक्षालनेऽथ कामाङ्गं चूतवृक्षे पुमानयम् । कामस्य पुनरङ्गे क्ली काश्यपन्तु पुमानयम् ॥ ४४९ ॥ ऋषिभेदे च चन्द्रे च स्यादिक्ष्वाकोः कुलस्य यः | द्वितीयो नृपतिस्तत्र मरीचितनये स्मृतः ॥ ४५० ॥ काश्यपस्य तु पुत्रे द्वे काश्यपीति स्त्रियां भुवि । क्ली तु मांसेऽथ काण्डीरस्त्रिषु काण्डवति स्मृतः ॥ ४५१ ॥ पुमांस्तु हस्तिपिप्पल्लयां क्षारकन्तु नृशण्डयोः । पक्षिमत्स्यादिपिटके तथा स्यात् पुष्पजालके ॥ ४५२ ॥ १. 'का' ख. इ. पाठ:. २. 'का' ख. पाठः. ३. 'केतु त्रिमू' ग. पाठः, ४. 'यं' ग. पाठः. ८५