पृष्ठम्:नानार्थार्णवसंक्षेपः (भागः २).djvu/६९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

त्र्यक्षरकाण्डे नानालिङ्गाध्यायः । ईषको गन्तृहिंसित्रोर्द्रष्टरि स्यात् तु मन्मथे । ईश्वरो ना महादेवे स्यात् तथा शण्डगोपतौ ॥ २३३ ॥ त्रिस्तु स्वामिनि तत्रापि यदा स्त्र्यर्थस्तदेश्वरा | पार्वत्यां तु त्रियां विद्याद् द्वे रूपे ईधरीधरा ॥ २३४ ॥ ईशानो ना महादेवे पार्वत्यां त्वाह यादवः | ईशानीति स्त्रियां त्रिन्तु प्रभौ तत्र या स्त्रियाम् || २३५ ॥ ईशानेति तदा भाव्यमिति शाब्दिकनिश्चयः । उत्सेधो मकुटच्छत्रध्वजोष्णीषतनूपु ना ॥ २३६ ॥ 'प्रसोमदेव' वर्गस्य चतुर्थे साम्नि चोन्नतौ । अत्र तूच्छास्रमाचष्टे रभसः स्वमनीषया ॥ २३७ ॥ नृशण्डलिङ्गमुच्छ्राये शरीरे तु नपुंसकम् । उत्पलं त्वस्त्रियां केचिद् विदुः कुवलयेऽथ नप् || २३८ ॥ कुष्ठाख्यभेषजेऽथ स्यादुपरः पुंसि वारिदे । यूपस्य त्वक्षते मूले क्ली स्त्री स्यादुपरा दिशि ॥ २३९ ॥ उपलस्तु पुमान् मेचे पाषाणे पुन्नपुंसकम् । मणौ च शर्केरायां तु दृषत्पुत्रेऽपि च स्त्रियाम् ॥ २४० ॥ उपला सज्जनस्त्वाह दिशि चायो (पलो?लपो) वाम् आदिसर्गस्थभूतानामन्नभेदे नपि त्वदः ॥ २४१ ॥ गुल्मिन्यां सलिले काष्ठेऽप्यूर्ध्वमूलाह्वये पुनः । स्तम्बभेदे कलापाख्यमुनेः शिप्यान्तरे च ना ॥ २४२ ॥ हलायुधेन तूक्तं यदुलपा बल्वजा इति । तत्प्रमादकृतं विद्यादुडुपं तु प्लवे नपि ॥ २४३ ॥ १. 'षि' क. पाठः २. 'नी' ख. पाठः, ३. 'पला ब' ख. ग. पाठ:. + 'चन्द्रे पुंस्युलपो न स्त्री गुल्मिन्यां ना तृणान्तरे' इति मेदिनी । ६७