पृष्ठम्:नानार्थार्णवसंक्षेपः (भागः २).djvu/६८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

६६ मानार्थार्णवसंक्षेपे आत्माशी तु द्वयोर्मत्स्ये त्रि तु स्यादात्मभक्षिणि । इल्वका मृगशीर्षाख्यनक्षत्रे स्त्री तया युते ॥ २२१ ॥ कालमात्रे च नप् त्वेतत् सामभेदेषु केषुचित् । व्यापके तु त्र्यथ द्वे स्यादिवलो मत्स्यरक्षसोः ॥ २२२ ॥ यूपे तु पुंसीत्यपरे भ्रान्तिमूलास्तु केचन | मृगशीर्षाख्यनक्षत्रशिरोदेशस्थितोडुषु ॥ २२३ ॥ इल्वलाः स्त्रिय इत्येवममापिषत तन्मृषा । इष्वासो न स्त्रियां चापे नपू त्विषोरसने त्रि तु ॥ २२४ ॥ इषोः क्षेप्तर्यथ पुमानिषिरो जातवेदसि । ऐषिराख्यस्य साम्नश्च द्रष्टरि स्यादिषावपि ॥ २२५ ॥ तृणे तु क्ली त्रिषु पुनरिरिणं शून्य ऊषरे । क्लीबं तु केचिन्मन्यन्ते क्लीबं दुर्गे वनेऽपि च ॥ २२६ ॥ इत्वरं गत्वरे त्रिः स्यात् पुंश्चल्यां त्वित्वरी स्त्रियाम् । इषीकास्तु नृभूम्नि स्युर्दक्षिणापथवर्तिनि ॥ २२७ ॥ नीवृद्भेदे तृणस्तम्बे तूलिकायां त्वियं स्त्रियाम् । इषीका तृणजातौ तु शाकटायन उक्तवान् ॥ २२८ ॥ हलायुधस्य स्खलनमिषीका काश इत्यदः । इङ्गुदी तापसतरौ स्त्रियां पुंसि च भाषितः ॥ २२९ ॥ ज्योतिप्मत्यां स्त्रियामेव स्यादिक्ष्वाकुः पुनर्नरि । वैवस्वतमनोः पुत्रे राजन्ये मदनद्रुमे ॥ २३० ॥ तिक्तालाब्वां पुनः स्त्री स्यादिरावांविरया युते । भेद्यलिङ्गो नदीमात्रे पुनः स्त्री स्वादिरावती ॥ २३१ ॥ बाह्रीकदेशप्रथितनदीभेदेऽप्यथ स्त्रियाम् । ईषिका हस्तिनो नेत्रकूटे स्याद् भेद्यवत् पुनः ॥ २३२ ॥ १. 'षि' क. ख. ङ. पाठः, २. 'त्तिलार्या पु' ग. पाठ