पृष्ठम्:नानार्थार्णवसंक्षेपः (भागः २).djvu/६७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

त्र्यक्षरकाण्डे नानालिङ्गाध्यायः । पुंसि सप्तदशारत्नेर्यूपस्य स्याच्चतुर्थके । आदितः स्यादरत्नौ च तथा चाञ्जन एव च ॥ २०९ ॥ त्रिषु त्वञ्जनसम्बन्धिन्यथ क्ली मत्तवारणे । आलम्बमालम्बने तु पुंस्यालस्यं तु नप्यदः ॥ २१० ॥ अलसत्वेऽलसे तु त्रिराचारस्तु पुमानयम् । चारित्रे स्त्री तु शक्तीनां नवानां शार्ङ्गिणिः क्वचित् ॥ २११ ॥ शक्तौ तदा स्यादाचारा स्यादासारस्तु पुंस्ययम् | सार्थे स्याद् वेगवद्वर्षे नृपाणां च सुहृद्वले ॥ २१२ ॥ सैनिकानां प्रसरणे प्रसृतौ च स्त्रियां पुनः । आसारी स्यात् स्थलेऽथ स्यादाक्षिको नरलिङ्गकः ॥ २१३ ॥ व्याधौ दीव्यति तु त्रि स्यादक्षैरादित्यवाक् तु ना । त्रिविक्रमावतारे स्याद् विष्णोश्च द्वादशस्वपि ॥ २१४ ॥ देवतागण भेदस्थेष्वर्के देवे तु स द्वयोः । अदित्यादित्ययोः पुत्रेऽप्येष तु स्यात् त्रिषु स्मृतः ॥ २१५ ॥ अदित्यादित्यसम्बन्धिन्यथ क्ली रजसि स्मृतम् | आभीलं क्ली भवेत् कष्टे त्रि तु तद्वति भीकरे ॥ २१६ ॥ आग्नीध्रन्तु पुमानृत्विग्विशेषेऽथ नपुंसकम् । अग्निधिष्ण्यविशेषे स्यादामीश्री तु स्त्रियामियम् || २१७ ॥ अग्निकार्येऽथ पुंसि स्यादाह्निको ग्रन्थकारिणाम् । प्रपाठकाख्ये ग्रन्थस्यावच्छेदे भेद्यवत् पुनः ॥ २१८ ॥ अहर्निर्वृत्तकादौ स्यात् क्ली तु नित्यक्रियाशने । इत्याह रमसः प्राज्ञ आधेयं तु नपुंसकम् ॥ २१९ ॥ अग्न्याधाने निधेये तु त्रिराधारघृतेऽपि च । आदेश के त्रिरादेष्टा नाध्वरव्रतिनि स्मृतः ॥ २२० ॥ १. 'ध्वे' ग. पाठः