पृष्ठम्:नानार्थार्णवसंक्षेपः (भागः २).djvu/७०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

६८ नानार्थार्णवसंक्षेपे ना चन्द्रेऽथोटजोऽत्री स्यादृषीणां पर्णवेश्माने । गृहमात्रेऽप्यु (दि?द )ञ्चस्तु पुमान् वादनदण्डके || २४४ ॥ कोणाख्ये पैरपुष्टे तु द्वे उदात्तरतु पुंस्ययम् । उच्चैः स्वरे तद्वति तु महात्मनि च भेद्यवत् ॥ २४९ ॥ उद्वान्तो निर्मदगजे पुपानुच्छर्दिते त्रिषु । उद्भिदं कूप्यलवणे क्लीबं ना तु जलोद्गमे || २४६ ॥ कूपादेस्त्रिषु तूद्रिज्जे तरुगुल्मादिवस्तुनि । उल्मुकं स्यादलाते स्त्री पूर्वराजान्तरे तु ना || २४७ ॥ उत्तं सस्तु नृशण्डे स्यात् कर्णपूरेऽपि शेखरे । उत्तरं प्रतिवाक्ये क्ली त्रिस्तूर्ध्वोदीच्ययोस्तथा ॥ २४८ ।। श्रेष्ठे चाव्यजयत्वाह परे चैतत् स्त्रियां पुनः । कौबेर्यों दिशि ना तु स्यान्निम्नादुत्तारणे तथा ॥ २४९ ॥ उत्तमस्तु विभक्तीनां पाश्चात्यत्रितये त्रि तु । उत्कृष्टे दुग्धिकायां तु त्त्रियां स्यादुत्तमाथ ना ॥ २५० ॥ उद्धनो यत्र निक्षिप्य काष्ठे काष्ठस्य तक्षणम् । तत्रोद्गतघनादौ तु त्रिरुदक्या तु सा स्त्रियाम् ॥ २५१ ॥ ऋतुमत्यां प्रियाचारशूद्रे तु स पुमान् मतः । उदकार्हे पुनस्त्रि स्यात् तथैवोदकसाधुनि ॥ २५२ ॥ उपस्थोऽस्त्री भगे मे ऽप्युत्सङ्गेऽप्यौरसे पुनः । उरस्यो द्वे सुते ना तु स्तने त्रिस्तूरसा सह ॥ २५३ ॥ एकदिक्के तत्र साधावुरोभव उरोहिते । उचितं तु स्वभावे क्की निश्चिताभ्यस्तयोः पुनः ॥ २५४ ॥ त्रिर्युक्तेऽनुमते चाथ प्रोक्तवाञ्छाकटायनः । योग्ये चिरानुयाते चेत्यथोद्धानं नपुंसकम् ॥ २५ ॥ १. 'टि' क. ख. ङ, पाठः, २. 'वरपुष्पस्तु' ग. पाठ:.