पृष्ठम्:नानार्थार्णवसंक्षेपः (भागः २).djvu/६३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

त्र्यक्षरकाण्डे नानालिङ्गाध्यायः । अस्थिमानस्थिसङ्घातसंज्ञवल्ल्यन्तरे तु ना । अङ्कुरी तु वसन्ते ना वृक्षे चाथ त्रि साङ्कुरे ॥ १६४ ॥ अहिद्विड् गरुडे पुंसि शक्रे च नकुले पुनः । द्वे मयूरे त्रिषु पुनरहेर्द्वेष्यस्य कारिणि || १६५ ॥ अनड्वांस्तु बलीवर्दे नार्घ्यायां तु स्त्रियां द्विधा । अनड्डुह्यप्यनड्वाहीत्याषांढा तु स्त्रियामियम् ।। १६६ ।। आषाढानक्षत्रयुक्तपौर्णमास्यां पुमांस्त्वयम् । आषाढः शुचिसंज्ञे स्यान्मासे शैलान्तरेऽपि च ॥ १६७ ।। आचष्टे वैजयन्त्यां तं विद्वान् मलयभूधरे । पालाशे व्रतिनां दण्डेऽप्यथालीढं नपुंसकम् ॥ १६८ ॥ धानुष्कस्थितिभेदे स्यात् तस्योक्तं चापि लक्षणम् । वाममाकुञ्च्य चरणं दक्षिणे प्रततेऽग्रतः ॥ १६९ ॥ इत्येवमाखादने च त्रिषु त्वाखादिते भवेत् । आढकोऽस्त्री चतुष्प्रस्थपरिमाणे स्त्रियां पुनः ॥ १७० ॥ आढकी तुवरीसंज्ञधान्ये स्यात् त्वाश्रमोऽस्त्रियाम् । मुनिस्थाने ब्रह्मचर्यगार्हस्थ्यादौ मठेऽपि च ॥ १७१ ॥ आश्रवोऽङ्गीकृतौ पुंसि त्रि तु स्याद् वचनस्थिते । आग्नेयः पुंस्यगस्त्यर्षौ द्वापराख्ययुगेऽपि च ॥ १७२ ॥ संवत्सरे च क्लीबं तु रुधिरेऽप्युत्तरायणे । दशाहकार्यश्राद्धे च त्रेतायां तु युगे स्त्रियाम् ॥ १७३ ॥ आग्नेयी भेद्यवत् त्वग्निसम्बन्ध्यर्थे स्त्रियां पुनः । रजस्खलायामात्रेयी नदीभेदे च कीर्तिता ॥ १७४ ॥ क्ली तु सामविशेषे स्याद् द्वयोस्त्वत्रेरपत्यके । अबहुष्वेव धातौ तु शारीरे रससंज्ञके ॥ १७५ ॥ ६९