पृष्ठम्:नानार्थार्णवसंक्षेपः (भागः २).djvu/६४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

६२ नानार्थार्णवसंक्षेपे पुमानथ स्यादाश्लेषो नक्षत्रे सर्पदैवते । स्त्रीणां त्वालिङ्गनेऽथ स्यादास्फोता स्त्री वनोद्भवे ॥ १७६ ॥ मल्लिकायाः प्रभेदे च गिरिकर्ण्यौ च ना पुनः । पलाशवृक्षे रभसस्त्वर्कवृक्षे प्रमादवान् ।। १७७ ॥ भेद्यलिङ्गं तु विज्ञेयमायतं दीर्घवस्तुनि | स्यात् कृतायमने चाथ क्ली शराकर्षणान्तरे || १७८ ॥ आकर्णकर्षणाच्चेदमङ्गुलेनाधिकं विदुः । ज्ञेयमायमने चैतत् पीठादौ त्वासनं नपि ॥ १७९ ॥ पुंस्यप्येके क्रियायां तु स्यादास्तेरासना न ना । क्ली तु गात्रस्य विन्यासभेदे पद्मासनादिके ॥ १८० ॥ गजस्य स्कन्धदेशे च स्यादास्थानी तु नप्स्त्रियोः । सदस्यथ प्रतिज्ञायां क्लीबमाक्रमणेऽपि च ॥ १८१ ॥ आनकः पटहे भेर्यामपि स्यादस्त्रियामथ । द्राक्षायां स्त्रीत्व आनन्दी ना त्वानन्दः सुखे भवेत् ॥ १८२ ॥ आशयस्तु पुमान् स्थानेऽभिप्रायाधारयोरपि । कोष्ठागारे जलस्थाने त्वाह सारस्वतस्तथा ॥ १८३ ।। सङ्घे चेतसि चेत्याह सज्जनो विभवे त्वमुम् । अजयः प्राह रूपेण पुनर्जीर्णे च भेद्यवत् ॥ १८४ ॥ आमिषं त्वस्त्रियां मांसे तथा स्याद् भोग्यवस्तुनि । उत्कोचे च स्त्रियां तु स्यान्मांसीत्याख्ये तथामिषी ॥ १८५ ॥ गन्धद्रव्ये स्त्रियां तु स्यादाश्विनी पूर्णिमान्तरे । अश्विनीतारया युक्ते कासुचिच्चेष्टकासु सा ॥ १८५ ॥ अग्निचित्यगतासु स्यादाश्विनस्तु पुमानयम् । ज्ञेय आश्वयुजे मासि क्ली तु शास्त्रान्तरे क्रतौ ॥ १८७ ॥ ● 'कृपणे' इति स्यात् । 'कोद्वारे कृपणे जीर्णे स्थानेऽभिप्राय आशय:' (१. २५८. लो. १७) इति वैजयन्ती ।