पृष्ठम्:नानार्थार्णवसंक्षेपः (भागः २).djvu/४७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

त्र्यक्षरकाण्डे वाच्यलिङ्गाध्यायः । तथैवोत्पादिते लब्धे मलिनं तु मलीमसे । कृष्णे च मत्सरी तु स्यात् परसम्पदसोढरि ॥ ४५ ॥ कदर्याढ्ये मूर्छितस्तु मूढसोच्छ्राययोरपि । अजयस्तु प्रवृद्धेऽपि वदान्यस्त्वपि दातरि ॥ ४६ ॥ बल्गुवाग्वाग्मिनोश्चापि वरदस्तु समर्धके । प्रसन्ने वल्लभस्तु स्यादध्यक्षे दयितेऽपि च ॥ ४७ ॥ वर्णाटो गायने चित्रकरे स्त्रीकृतजीवने । वक्तव्यः कुत्सिते नीचेऽप्यधीनकथनीययोः ॥ ४८ ॥ वठरस्तु भवेत् स्थूले रभसस्तु शठेऽपि च । वरीयान् स्यादुरुतरे प्रशस्ततर एव च ॥ ४९ ॥ व्यायतं व्यापृते दीर्घे दृढे विगतवाक् पुनः । वीते च निष्प्रभे चाथ विसृतं विगते तते ॥ ५० ॥ विदितं संश्रुते ज्ञाते विधुतं त्वपि कम्पिते । त्यक्ते च विकृतं तु स्याद् दूरूपे व्याधितेऽपि च ॥ ५१ ॥ तथा विकारापन्ने च बीभत्सेऽथ विविक्तवाक् । निर्जने च पृथग्भूते शुद्धे चापि विचारिते ॥ ५२ ॥ असम्बाधेऽथ विच्छिन्नं समालब्धे द्विधाकृते । विस्रब्धं निभृते शस्ये तथा विश्वसितेऽपि च ॥ १३ ॥ विवशस्त्वस्वतन्त्रात्मन्यवश्ये रभसोऽपठीत् । अरिष्टदुष्टबुद्धौ च कथयन्ति मनीषिणः ॥ ५४ ॥ विज्ञेयं विधुरं सद्भिः कष्टविश्लिष्टयोरपि । विकले प्रत्यवेते च विलीनं त्वपि विद्रुते ॥ १५ ॥ लीनेऽथ वेल्लितं वक्रे कम्पिते स्याद् रथे पुनः । व्याघ्रचर्मावृते ज्ञेयो वैयाघ्रो व्याघ्रयोगिनि ॥ ५६ ॥ § 'पत्न्यपेते' इति स्यात् । 'विधुरः पत्न्यपेते स्यात् क्लिष्टविश्लिष्टयोरपि (१. २५६. लो. २७) इति वैजयन्ती ।