पृष्ठम्:नानार्थार्णवसंक्षेपः (भागः २).djvu/४६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

नानार्थार्णवसंक्षेपे प्रतीतो हर्षिते ख्याते ज्ञाते प्रत्यायते बुधे । सादरे प्रतियातेऽथ प्रणीतः स्यात् प्रवेशिते ॥ ३२ ॥ उपसम्पन्नौदनादौ निर्मितक्षिप्तयोरपि । स्थानात् स्थानान्तरं नीते वह्नौ च विधिना स्मृतः ॥ ३३ ॥ प्रबुद्धो विरतस्वापे सावधानेऽपि पण्डिते । प्रवृद्धस्त्वेधिते चापि प्रसृतेऽथ प्रसिद्धवाक् ॥ ३४ ॥ ख्यातभूषितयोः सिद्धे प्रभिन्नस्तु विदारिते । मत्तहस्तिनि चाथ स्याद् व्युत्पन्नक्षुण्णयोरयम् ॥ ३५ ॥ महतः प्रयतस्तु स्यात् संस्कृते पूत एव च । प्रततं वितते क्षुण्णे प्रदीप्तं त्वपि भासिते || ३६ ॥ दग्धेऽप्यथ प्रगाढः स्याद् भृशे कृच्छ्रेऽप्यथ स्मृतः । प्रतीक्ष्यः प्रतिपाल्ये च पूज्ये चाथ प्रणाय्यवाक् ॥ ३७। असम्मते च निष्कामे प्रसव्यं पुनरुच्यते । प्रतिकूलेऽनुकूले च सव्यदक्षिणयोरपि ॥ ३८ ॥ आयते पतितस्त्वेष धर्मशास्त्रनिरूपितः । द्विजातिकर्मभ्यो हीने प्रस्कन्ने परुषः पुनः ॥ १९ ॥ अस्निग्धे कर्बुरे मिश्रे तथा निष्ठुरभाषिते । प्रयोक्ता तूत्तमर्णे स्यात् तथैव स्यात् प्रयोजके ॥ ४० ॥ प्रत्यर्थी त्ववगन्तव्यः शात्रवप्रतिवादिनोः । पामरस्तु भवेदज्ञे नीचे च रभसः पुनः ॥ ४१ ॥ खण्डेऽप्या पार्दितं तु हतयाचितयोरपि । अभियुक्ते पेशलस्तु चारौ दक्षे च कीर्तितः ॥ ४२ ॥ प्रोक्षितं निहते सिक्ते बहुलं त्वपि पुष्कले । सान्द्रे च बालिशस्तु स्याद् बाले मूर्खेऽथ बेटकः ॥ १३ ॥ सञ्जातयौवने चापि तथा वैकटिकेऽपि च । भङ्गुरो नश्वरे नम्रे भावितं त्वपि वासिते ॥ ४४ ॥ १. 'स्त्रे' ङ. पाठः. .२. 'ह' क. ह. पाठः.