पृष्ठम्:नानार्थार्णवसंक्षेपः (भागः २).djvu/४५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

त्र्यक्षरकाण्डे वाच्यलिङ्गाध्यायः । अनाकुलेऽथ कलितं सङ्ख्याते ज्ञातंबद्धयोः । आप्ते च विहिते चाह रभसः कमरः पुनः ॥ २० ॥ मूर्खे च कामुके चाथ कनीयांस्तु जघन्यजे । युवतरे चाल्पतरे क्षुल्लकस्त्वल्पनीचयोः ॥ २१ ॥ दरिद्रे चाथ कुचर: कुवादे भूचरेऽपि च । गान्धिको लेखके चापि सुगन्धव्यवहारिणि ॥ २२ ॥ जठरः कठिने जीर्णे कुक्षौ च ज्वलितं पुनः । दीप्ते च ज्वलिते चाथ डिङ्गरौ क्षेप्यगङ्गरौ ॥ २३ ॥ तालनं विरलेऽल्पेऽथ तीरितं पारिते तथा । तीरं च प्रापिते तीरीकृते च व्यवहारगैः ॥ २४ ॥ सदेवासत्कृतं सभ्यैर्यत् तत्राप्यथ दुर्विधः । नीचे दरिद्रे दोषज्ञः पुनर्भिषजि पण्डिते ॥ २५ ॥ दोषस्य बोधके चाथ नदीष्ण: कुशले मतः । तरणे यः पटुस्तस्मिन् नदीष्ण इति सज्जनः ॥ २६ ॥ नश्वरं नाशशीलादौ दैन्यगर्भवचस्यपि । निवातस्त्वाश्रये शस्त्राभेद्यवर्मण्यमारुते ॥ २७ ॥ निकृतो विप्रलब्धेऽपि हते विप्रकृतेऽपि च । निसृष्टं जानते न्यस्ते निरस्तस्तु निराकृते ॥ २८ ॥ निष्ठ्यूते प्रास्तबाणे च वचने च द्रुतोदिते। निहतस्तु ते नीचस्वरयुक्तेऽक्षरेऽपि च ॥ २९ ॥ निर्ग्रन्थ: स्यात् क्षपणके दरिद्रे ग्रन्थवर्जिते । निर्दटः परदोषोक्तिपरे निष्ठुरभाषिणि ॥ ३० ॥ प्रहृष्टस्तु सरोमाञ्चे प्र(क? ह )र्षवति विस्मिते । तथा प्रतिहते चाथ प्रमीतः प्रोक्षिते मृते ॥ ३१ ॥ १. 'नबन्धयोः' क. ख. ङ. पाठः