पृष्ठम्:नानार्थार्णवसंक्षेपः (भागः २).djvu/२२२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२२० नानार्थार्णवसंक्षेपे सुलभं तु त्रिप्वयत्ललभ्ये ना तु द्विजन्मनाम् । विज्ञेयः पाक्यज्ञाग्नौ सुनीथस्तु पुमानयम् ॥ १९७६ ॥ पूर्वे राजनि कस्मिंश्चित् कश्चित् त्वाह + ++ +1 ++++++ ++ + ङ्गभेदे यदाह्वयः ॥ १९७७ ॥ बीजपूर इति त्रिस्तु बहुव्रीहावथो पुमान् । सुपार्श्वो गर्दभाण्डाख्यपादपे सम्प्रकीर्तितः ॥ १९७८ ॥ मेरोरुत्तरविष्कम्भपर्वतेऽप्यथ भेद्यवत् । बहुव्रीहौ सुगन्ध + + + ++ +++ + | १९७९ ॥ +++ ++ वायां च सुभिक्षा तु स्त्रियामियम् । धातकीसंज्ञके वृक्षे त्रिस्त्वनाढ्येऽथ नप्यदः ॥ १९८० ।। सुनालं रक्तकुमुद्रे बहुव्रीहौ तु भेद्यवत् । अथो लताबृ +++++++++++ ॥ १९८१ ॥ ++++ क्ष्यतनयनागराजविशेषयोः । सुराष्ट्र: पीतमुद्धे ना न स्त्री राष्ट्रे हि शोभने ॥ १९८२ ॥ नीवृद्भेदे तु पुंभूम्नि सुराष्ट्राः पश्चिमोदधेः । समीपे सुरसा तु स्त्री महाजम्बूसमायके || १९८३ ॥ जम्बु + +++++++++। सुषेणस्तु पुमान् विष्णौ करमख्यिपादपे ॥ १९८४ ॥ सुग्रीववैद्येऽप्यार्हेनं रभसो नप् प्रसूनके । करमर्दतरोः क्लींचं सुषेणा तु स्त्रियामियम् ॥ १९८५ ॥ कृष्ण त्रिवृत्समाख्यायां लतायामथ सा स्त्रियामियम् । सू + + + + + + + + + + + + + + + ।। १९८६ ॥ वास्तुदेवविशेषे च कोष्ठश्रेणौ हि पश्चिमे । आरभ्य दक्षिणात् कोष्ठात् तृतीये तत्र यः स्थितः ॥ १९८७ ।।