पृष्ठम्:नानार्थार्णवसंक्षेपः (भागः २).djvu/२२३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

त्र्यक्षरकाण्डे नानालिङ्गाध्यायः । ग्रीवायां शोभनायां स्त्री बहुव्रीहौ तु भेद्यवत् । सुगन्धिस्तु पुमान् सूक्ष्म + + + + + + + के ॥ १९८८ ।। वास्तुदेवविशेषे च + + ++++ श्रुतः। कलमाले च गन्धे च तत्र यो प्राणतर्पणः ॥ १९८९ ॥ तु त्रि तु तद्वति चारौ च श्रेष्ठे च स्यात् स्त्रियां पुनः | + + + + + वह्नौ स्यात् तथा चैत्रवसन्तयोः ॥ १९९० ॥ रभसश्चम्पके जातिफले चापि बहु + + । ++ ++ + + + + भेद्यवच्छस्तपर्वते ॥ १९९१ ॥ सुमना तु स्त्रियां ज्ञेया मालत्यां कुसुमे पुनः । स्त्रीभूम्नि स्यात् सुमनसस्त्रि तु स्याच्छुभचेतसि ॥ १९९२ ।। पण्डिते च द्वयोस्तु स्याद् देवे क्ली तु शुभे हृदि । सुमेधा तु स्त्रियां ज्ञेया ++++++++ ॥ १९९३ ॥ गृहस्योपरिभूमौ या स्थूणा तस्यामथ त्रिषु | सूचकः पिशुने हस्तभ्रूभङ्गाद्यैश्च बोधके ॥ १९९४ ॥ द्वे तु श्वक्रोष्टुकाकेषु सूचना तु न ना भवेत् । रभसस्त्वाह वृष्टौ च गन्धने च विचक्षणः || १९९५ ।। व्यथने +++++++++++++। H 4 + 41 +++ रभसस्त्विदम् ॥ १९९६ ।। + जन्मन्यप्याह् सततं नृनपोराह पारदे । स्त्रियां तु स्यात् प्रसृतायां सूतका सुतिकापि च ॥ १९९७ ॥ सृणीकस्त्वग्न्यशन्योर्ना सृणीका तु स्त्रियामियम्। लालायां त्रिषु तून्मत्ते सृमरस्तु मृगान्तरे ॥ १९९८ ॥ द्वे त्रिस्तु गत्वरे मृगालस्तु पुमानयम् । दैत्यभेद्रे द्वयोः क्रोष्टौ (ध ? ड) *मरेतु स्त्रियामियम् ॥ १९९९ ॥ द्वे त्रिस्तु गत्वरे ● 'शगालो बचके दस्यभेद मा उमरे स्त्रियाम् । इति मेदिनी । २२२