पृष्ठम्:नानार्थार्णवसंक्षेपः (भागः २).djvu/२२१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

त्र्यक्षरकाण्डे नानालिङ्गाध्यायः । स्त्रियामुपस्थस्याधस्तात्सूत्रे सूच्यां च नप् पुनः । स्यूतौ सीवनमेतच्च केषाञ्चिन्मतमीरितम् ॥ १९६५ ॥ अथो परमशोभायां सुषमा स्त्री त्रि सुन्दरे । सुषिरं तु नपिच्छिद्रे वैजयन्त्यां समीरितम् ॥ १९६६ ॥ वाद्यभेदे च वंशादौ सुषियुक्ते तु भेद्यवत् । स्याद् विद्रुमलतायां तु सुषिरा स्त्री नटे तु ना ।। १९६७ ॥ सर्पाण्डे तु सुनारो ना शुनीस्तनपयस्यपि । विद्याच्छोभननारादौ समासादीनि पूर्ववत् ॥ १९६८ ॥ गरुडे तु सुपर्णो ना किरणे च द्वयोः पुनः । अश्वे गरुडव ( दू) ज्ञेयः पक्षिजात्यन्तरेऽथ सुपर्णी विनतायां स्त्री सुवर्णस्त्वस्त्रियामयम् । हेम्नि हेम्नश्च कर्षे+ + ++ ++ ++ स्त्रियाम् ॥ १९७० ।। सुकन्दस्तु पलण्डौ ना त्रि तु शोभनकन्दके । सुव्रता सुखसन्दोह्या या गौस्तत्र स्त्रियां त्रि तु ॥ १९७१ ॥ सद्गते सुवहा तु स्त्री सल्लकीरास्त्रयोरपि । शेफालिकायामपि च तथा गोधापदीति या ॥ १९७२ ।। ओषधि + + ++ ++ + + + सुकेश्यसौ । त्रियां स्याद्रप्सरोभेदे त्रि तु शोभन मूर्धजे ॥ १९७३ ।। क्ली तु स्यात् सुकृतं पुण्ये सक्रियायां च तत् त्रि तु । कृते सुठु पुमांस्तु स्याद् बुद्धे सुगत इत्ययम् || १९७४ ।। ॥ १९६९ ॥ त्रि शोभनगते क्ली तु (सुरूपं शाल्मलीफले) । स्त्रियां तु मल्लिकाभेदे सुरूपा वैश्यसंज्ञके || १९७५ ॥ १. 'च' ग. पाट: २. 'वि' ग. पाठः 'स्यात् ऋतुमेदेसा' इति पूरणीय भाति । 'सुवर्णा च मखान्तरे' इति विवः । + 'सुवहा सक्येलापण गोधापदीषु वाम् | रामाशे कालिका स्त्री वा ॥ इति मोदनो ।