सामग्री पर जाएँ

पृष्ठम्:नानार्थार्णवसंक्षेपः (भागः २).djvu/२२०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२१८ नानार्थार्णवसंक्षेपे तथा सारयितर्येष सारणी तु स्त्रियामियम् । ग्रन्थे पद्यात्मके ना तु सारणो विरुणात्मजे || १९५४ ॥ शरद्वायौ चापुमांस्तु सारणा सारिकर्मणि । स्थायुकन्तु त्रिषु स्थास्त्रौ ना तु ग्रामाधिकारिणि ॥ १९५५ ॥ स्थापनी तु स्त्रियां पाठासंज्ञवल्ल्यामना पुनः । R स्थापना स्थापयत्यर्थ त्रि तु तत्साधनेऽथ ना ॥ १९५६ ॥ (सित ? स्यात् )सर्षपे च सिद्धार्थो बुद्धेऽर्थेन युतेऽ(ह्य ? न्य)वत् । सिताभ्रस्तु स कर्पूरे ना क्ली त्वम्रे सिते स्मृतः ।। १९५७ ॥ सिध्मला तु स्त्रियां मत्स्यविकृतौ रभसोदिता | कस्याञ्चिदोषघावन्ये त्रि तु सिध्भवति स्मृतः ॥ १०.५८ ॥ सिंहास्यस्त्वटरूपे ना सिंहस्य तु मुखे नपि । सलम्बम्वृषिभेदे ना तन्तुवाये पुनर्द्वयोः ।। १९५९ ।। सिलिन्धस्तु पुमान् वृक्षभेदे छत्राक एव च । छत्राके तु नपि प्राह रभसोऽथ यद्वोयम् ।। १९६० ।। मत्स्यभेदे नपि त्वेतत् कद्लीकुसुमे तथा । सिलिन्ध्रवृक्षप्रसत्रे स्त्री तु गण्डूपदीमृदि || १९६१ ॥ स्त्रीप्रियस्तु पुमानाम्रपादपेऽशोकपादप | क्ली तयोः प्रसवे त्रिस्तु बहुव्रीहौ तथा भवेत् ।। १९६२ ॥ स्त्रीणां प्रिये सीमिकं तु क्ली वल्मीके तथा तरोः । शाखायां च द्वयोस्त्वेष विज्ञेयः सलिलक्रमौ ।। १९६३ ॥

  • सीद्गुण्डम्तु पुमान् मनुद्यां मर्त्यजात्यन्तरे पुनः ।

पराजक्यां द्वयोजीते ब्राह्मणात सीवनी पुनः ॥ १९६४ ।। १. 'रावणात्म' ग. पाठ: २. 'ते भेदवत् ।'. च. पाठः, + 'सारणो राक्षमान्तरे' इति मेदिनी । 'सीहुण्ड' इति त्वमरसिंहः ।