पृष्ठम्:नानार्थार्णवसंक्षेपः (भागः २).djvu/२०८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२०६ नानाथार्णवसंक्षेपे वृषभे शकरीसंज्ञच्छन्दसि त्वेतदीरितम् । क्ली त्रिस्तु शकरीयोगिन्यथ स्याच्छाम्बरं त्रिषु ॥ १८१९ ॥ शम्बरेण हि सम्बद्धे शाम्बरी तु स्त्रियामियम् । मायायामथ पुल्लिङ्गः श्रावकः कण्डजे गुणे ।। १८२० ।। गायकानां गुणश्चायं यो दूराच्छ्रावयेद् ध्वनिम् । स स्यात् त्रिस्तु भवेच्छ्रोतृश्रावयित्रोरथ द्वयोः ॥ १८२१ ॥ व्याघ्रे सिंहे च शार्दूलो ना भागोत्तरवर्धिनाम् । हिङ्खादीनां दशानां स्याच्चूर्णेऽथो पुंसि शाबरः ॥ १८२२ ॥ लोध्रे क्ली त्वपराधे च पापे च शबरस्य तु | सम्बन्धिनि त्रि ना तु स्यान्मासि श्रावणिके तथा ॥ १८२३ ।। श्रावणः श्रावणी तु स्त्री पौर्णमास्यां हि या भवेत् । श्रवणाह्वयनक्षत्रयुक्ता तस्यां तथा भवेत् ॥ १८२४ ॥ मुण्डीसंज्ञकभैषज्यस्तम्बेऽथ रभसोऽपठीत् । दध्या(दि? ली)†संज्ञके वल्लिभेदेऽथ श्रवणस्य यत् ॥ १८२५ ॥ सम्बन्धि तत्र त्रिः शीतगुणे तु शिशिरः पुमान् । त्रि तु तद्वति शैखाख्ये त्वृतुभेदे नृशण्डयोः ।। १८२६ ॥ शिखरोऽस्त्री गिरेः शृङ्गे वृक्षाग्रे रभसः पुनः । पक्कदाडिमबीजाभमाणिक्यशकलेऽभ्यधात् || १८२७ ।। . तु • पुलकेऽपि स एवाह भेद्यलिङ्गं तु बोधत । वर्तुले यत् त्विदं प्रोक्तं कैश्चिच्छोभनवाचकः ।। १८२८ ॥ बुधैः शिखरशब्दोऽयमित्यसत् तदमूलकम् । शिशुकस्तु द्वयोर्बाले शिंशुमारे तथैव च ॥ १८२९ ॥ १. 'रस्त्रिषु' ग, ङ. च. पाठ:. २. 'कम्' ग. पाठः. + 'दध्याल्यां श्राव ( णा ? णी) मता' इति मेदिनी ।