पृष्ठम्:नानार्थार्णवसंक्षेपः (भागः २).djvu/२०९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

त्र्यक्षरकाण्डे नानालिङ्गाध्यायः । उलूपीसंज्ञके चापि जलजन्तौ पुमान् पुनः । द्रुमभेदे स्त्रियां तु स्याच्छिशुका +++++ ॥ १८३० ॥ शिथिलं त्वदृढे त्रि स्याच्छिथिली तु स्त्रियामियम् । वम्रिकासदृशे पिङ्गवर्णे कीटान्तरे भवेत् ॥ १८३१ ॥ अयोमले तु शिङ्खाणं क्लीबलिङ्गं प्रतीयताम् । नासामले तु स पुमान् शिखण्डस्तु पुमानयम् ॥ १८३२ ॥ मयूरपिञ्छे स्त्री तु स्याच्छिखायां हि शिखण्ड्यसौ । शिखण्डी तु द्वयोर्ज्ञेयो मयूरेऽपि च कुक्कुटे ॥ १८३३ ॥ शिखण्डिनी तु स्त्री यूथ्यां गुञ्जायां च पुमान् पुनः । कलायसंज्ञे धान्येऽपि रभसः प्रोक्तवानमुम् || १८३४ ॥ ऋषिभेदे क्वचिच्चापि पुरुषे भारतश्रुते । शिखण्डवति तु त्रि स्याच्छिखरी तु पुमान् गिरौ ।। १८३५ ।। · अपामार्गसमाख्ये च स्तम्बे रभस उक्तवान् । तरौ च स्त्री तु विज्ञेया छन्दस्यत्यष्टिसंज्ञके || १८३६ ॥ वृत्तभेदे शिखरिणी मार्जितासंज्ञके तथा । संस्कृते तक्रभेदे स्याच्छीतकस्त्वलसे त्रिषु ॥ १८३७ ॥ ज्वालाभेदे शीतिका स्त्री शीकरस्तु पुमानयम् ।

  • वाताद्य (स्ते) स्नेह (कणे) हस्त्यायुर्वेदिनः पुनः ॥ १८३८ ।।

हस्तिहस्तसमुद्भूतदानवारिण्यधीयते । गुणे च शबले शीतगुणे च स्यात् त्रिषु त्वयम् ॥ १८३९ ।। गुणयोरेतयोरेकयुक्ते स्याच्छीतलस्तु ना । चम्पकाख्ये पुष्पतरौ तथा शीतगुणे त्रि तु ॥ १८४० ॥ तद्वत्यथ स्त्रियां रक्तवर्णायां गवि शीतला । श्रीफलस्तु पुमान् बिल्वे श्रीफली तु स्त्रियामियम् ॥ १८४१ ॥ २०७ 'शीकरं सरले वातसृताम्बुकणयोः पुमान्' इति मेदिनी, 'अथ शीकरः । वातास्त- जलेऽम्बुकणे' इति हेमचन्द्रः ।