पृष्ठम्:नानार्थार्णवसंक्षेपः (भागः २).djvu/१८४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१८२ नानार्थार्णवसंक्षेपे कासीसे शूकशिम्ब्यां च रोपणस्तु शरे पुमान् । रोहणासाधने तु त्रिरथो स्याद् रोपणा न ना ॥ १५४० ॥ रोपणायां रोहिषस्तु मृगभेदे द्वयोरयम् । विज्ञेयो गर्दभाभासे मत्स्यभेदे च नप् पुनः ॥ १५४१ ॥ कत्तृणाकाशयोः स्त्री तु वात्यायां रोहिषी स्मृता । रोहिणं त्वष्टसङ्ख्यानां लेख्यानामेकभेदके || १५४२ ॥ क्ली रोहिण्यृक्षजाते तु पुंसि मेढ्रवति स्मृतः । क्लीबं तु शण्डे स्त्र्यर्थे तु रोहिण्येव न तद्धितः ॥ १५४३ ॥ रौहिणस्तु पुमान् वारिवाहभूधरयोः स्मृतः । भेद्यलिङ्गं तु रोहिण्याः सम्बन्धिन्यथ रौरवः ॥ १५४४ ॥ पुमान् नरकभेदे स्यात् क्ली तु सामान्तरे त्रि तु । रुरुसम्बन्धिनि तथा रभसस्तु भयङ्करे ॥ १५४५ ॥ ललामस्त्वस्त्रियां ज्ञेयः प्रभावे पुरुषे नृपे । ध्वजे चिह्ने च पुच्छे च पशुशृङ्गे च भूषणे ॥ १९५४६ ॥ छत्रे धामनि पुण्ड्रे च भेद्यलिङ्गं तु लिङ्गिनि । श्रेष्ठे च द्वे तु घोटेऽथ नकारान्तं ललाम वै ॥ १५४७ ॥ एष्वेवार्थेषु विज्ञेयं ललनं तु नपुंसकम् । विलासे ललना तु स्त्री कामिन्यां रभसः पुनः ॥ १५४८ ॥ जिह्वायां नाडिभेदे च लवणस्तु पुमानयम् । दैत्यभेदे पटुरसे त्रि तु तद्वति वस्तुनि ॥ १५४९ ॥ लवणद्रव्यसंसृष्टेऽप्यथ क्ली सैन्धवादिषु । लताभेदे तु लवणी स्त्रियां स्यादथ लक्षणम् ॥ १५५० ॥ जानीयात् कार्षिके चिह्ने नाम्नि मुद्राङ्गसम्पदोः । कीवं स्यालक्षणा तु स्त्री भक्त्यां स्यादपुमान् पुनः ॥ १५५१ ॥ दर्शने च विजानीयादङ्कने चाथ लक्ष्मणः । रामानुजे पुमान् द्वे तु सारसाभिख्यपक्षिणि || १५५२ ॥