पृष्ठम्:नानार्थार्णवसंक्षेपः (भागः २).djvu/१८५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

त्र्यक्षरकाण्डे नानालिङ्गाध्यायः । अन्ये तु सारसस्यैनां प्रियायां लक्ष्मणां विदुः । स्त्रियां लतान्तरे पुत्रजननीनाम्नि लक्ष्मणा ॥ १५५३ ॥ ज्योतिष्मतीसंज्ञके तु स्थावरे रभसोऽपठीत् । त्रि तु लक्ष्मवति ज्ञेयं लडहस्तु पुमानयम् ॥ १५५४ ॥ विलासे भेद्यलिङ्गं तु सुन्दरे शब्दवित् पुनः । व्याचष्टे हर्षनन्दीमं विलासवति नप् पुनः ॥ १५५५ ॥ ललन्तिकासमाख्ये स्याद् भूषणं लम्बनं तथा । स्याल्लम्बनक्रियायां च शकुने तु द्वयोरयम् ॥ १५५६ ॥ ललितं हारभेदे क्ली लसितेऽथ त्रिरीप्सिते । लङ्गनं तु गतौ क्लीबं लङ्गनी तु स्त्रियामियम् ॥ १५५७ ॥ वस्त्रलम्बनदण्डे स्यात् तिरश्चीने गृहादिषु । लङ्घनं तूपवासे स्यान्न नातिक्रमणेऽपि च ॥ १५५८ ॥ रनोपजीविनि पुनर्लङ्गको द्वे त्रिषु त्वयम् । स्याल्लङ्घितरि लज्जालुः पुनर्लज्जनशीलके || १५५९ ॥ त्रिषु स्त्री तु नमस्कारीसंज्ञक्षुद्रलतान्तरे । अनूपजे जलोद्भूतवल्लिभेदे च यस्य वै ।। १५६० ।। शमीफलेति संज्ञा स्याल्लक्ष्मीवांस्तु नृलिङ्गकः । कतकाख्यद्रुमे त्रिस्तु श्रीमति क्ली तु लाङ्गलम् ॥ १५६१ ॥ गृहदारुविशेषे च पुष्पभेदे हलेऽपि च । अथ स्याल्लाङ्गली तोयपिप्पलीसंज्ञभेषजे ॥ १५६२ ॥ स्त्रियामग्निशिखासंज्ञलतायां च पुमान् पुनः । शालिप्रभेदेऽथ क्लीबं लाङ्गूलं मेदूपुच्छयोः ॥ १५६३ ॥ लाङ्गूली तु स्त्रियां पृश्निपर्ण्याख्यस्थावरान्तरे । लालसा तु न नौत्सुक्ये प्रार्थनायां दौहृदे ॥ १५६४ ॥ १. 'श्वा' च. पाठ:. २. 'दोहळे' ग,, 'दोहने' क. च. पाठः,