पृष्ठम्:नानार्थार्णवसंक्षेपः (भागः २).djvu/१८३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

त्र्यक्षरकाण्डे नानालिङ्गाध्यायः । मनः शिलायां काम्बिल्यसंज्ञवृक्षे च ना पुनः । रोचनः कूटशल्मल्यां रोचन तु नपुंसकम् ॥ १५२९ ॥ रोचत्यर्थे रोचयतेः पुनरर्थे न ना मता । रोचना रोहितस्तु स्याद् वृषभे रक्तवर्णके ॥ १५३० ॥ रक्ते च वर्णे त्रिस्तु स्यात् तद्वदर्थे यदा तदा । तत्रापि स्यात् स्त्रियां वृत्ती रोहिता रोहिणीति च ॥ १५३१ ॥ द्वयोस्तु मत्स्यभेदे म्यान्मृगभेदे च यो मृगः । स्याच्छ्वेतराजिमांस्तत्र शाश्वतस्तु ब्रवीत्यमुम् ॥ १५३२ ॥ ऋश्यसंज्ञमृगे स्त्री तु रोहिणी सुरभौ स्मृता । पण्डितै रक्तवर्णायां रोहितं तु नपुंसकम् ॥ १५३३ ॥ स्यादृजौ शऋचापे च तृणे च क्की तु रोदनम् । रुदितेऽश्रुणि च स्त्री तु दुःस्पर्शे रोदनी स्मृता ॥ १५३४ ॥ रोहन्तस्तु पुमान् वृक्षे रोहन्ती तु स्त्रियामियम् । लतायां भेद्यवत् तु स्याद् रोहतादिति कर्तरि ॥ १५३५ ॥ रोचकस्तु पुमान् हस्तिकर्ण इत्यतिविश्रुते । कम्बलस्य प्रभेदे स्यात् त्रि तु रोचितरि स्मृतः ॥ १५३६ ॥ रोषाणस्तु पुमान् स्वर्णकषणग्राणि पारदे । रोषणे भेद्यवत् प्रोक्तो रोषशीलो हि रोषणः ॥ १५३७ ॥ ऊषणे * रभसः प्राह तस्य मूलं विचिन्त्यताम् । रोमशस्त्वृषिभेदे ना निम्बवृक्षेऽप्यथ द्वयोः ॥ १५३८ ॥ मेषे स्याल्लोमशे तु त्रि स्त्रियां तु रभसोदिता । . काकजङ्घासहामेदामांसीषु पुनरप्ययम् ॥ १५३९ ॥ १. 'ष' ग. पाठः. § 'भथ कूटशाल्मली' । रोचनः (पृ. ५२ श्लो. ९१ ) इति तु वैजयन्ती । रोषणे हेमघर्षे पारद ऊषरे' इति तु हेमचन्द्रः । १८१

  • 'रोषाणो